PRASNOTHARAM (भागः ११६) – 01-02-2020

EPISODE – 116

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” समुत्थितोsस्मि ” अत्र कर्ता कः ? (क) त्वम्   (ख) यूयम्  (ग) अहम्
  2. “अर्ह ” पूजायाम् इति धातोः लटि उत्तमपुरुषैकवचनम् ।(क) अर्हामि  (ख) अर्हति (ग)अर्हसि
  3. “अभवत् ” इति कस्मिन् लकारे रूपम् ? (क)  लट्  (ख) लङ्   (ग) लोट्
  4. ह्यः बुधवासरः आसीत् । तर्हि शनिवासरः कदा भविष्यति ? (क) परश्वः (ख) परह्यः  (ग) श्वः
  5. गुहा = ——–। (क)गहनम् (ख) गह्वरम् (ग) गात्रम्
  6. प्रजानाथः = ———-। (क) राजा  (ख) पिता   (ग) गात्रम्
  7. तत्  —–  उच्चैरहसत् तत्रागतः ।(क) श्रोतुं  (ख) श्रुत्वा (ग) शृणोति
  8. अहम् ईशस्य पादस्मरणं  ——–। (क) करोति  (ख) करोषि  (ग) करोमि
  9.  ———अन्यतमं भवति योगदर्शनम्। (क) भारतीयदर्शनेषु (ख) भारतीयदर्शने (ग)भारतीयदर्शनेन
  10.  छात्राः ———साकम् आगच्छन्ति। (क) अध्यापकात्  (ख) अध्यापकस्य  (ग) अध्यापकेन

ഈയാഴ്ചയിലെ വിജയി

AMARNATH K V KANNUR

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • AMARNATH K V
  • Sreesha Vinod
  • Sathi M
  • Divyachithran N. V
  • Rajani M
  • Greeshma Francis
  • Parvathi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM (भागः ११६) – 01-02-2020

  1. അമർനാഥ്.കെ.വി. , കണ്ണൂർ says:

    1.അഹം
    2.അർഹാമി
    3.ലങ്
    4.പരശ്‌വഃ
    5.ഗഹ്വരം
    6.രാജാ
    7.ശ്‌റുത്‌വാ
    8.കരോമി
    9.ഭാരതീയദർശനേഷു
    10. അധ്‌യാപകേന

  2. Sathi. M says:

    വളരെ ഉപകാരപ്രദം

Leave a Reply

Your email address will not be published. Required fields are marked *