नागरिक-संशोधनाधिनियमः यूरोपीय सभा अद्य चर्चते। श्वः मतदानम्।

लण्टन्- भारतस्य नागरिकत्व संशोधनाधिनियमसम्बन्धिनी चर्चा यूरोप संविधानसभायां अद्य श्वश्च भविष्यति। संयुक्ततया एव तत्र प्रमेयचर्चा प्रचलिष्यति। तत्रत्येषु ७५१ सदस्येषु ५६० सदस्याः चर्चायै आगताः। अयमधिनियमः विवेचनपरः भिन्नतादनकश्चेति प्रमेयेन सूच्यते। गुरुवासरे मध्याह्रावधि प्रमेयविषये मतदानं भविष्यति।

यूरोपीय सभायां पञ्च विभागाः गते सप्ताहे एव प्रमेयः आनीतवन्तः। नागरिकत्वाधिनियमः आन्ताराष्ट्रियां समयां लङ्घयति इति तेषामभिप्रायः। अतः अस्य अधिनियमस्य सन्त्यागार्थं प्रधानमन्त्रिणं मोदीवर्यं अनेन प्रमेयेन प्रार्थयन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *