Daily Archives: December 25, 2019

अस्य दशकस्य बृहत्तमं सूर्यग्रहणं दिसम्बर् २६ तमे दिनाङ्के।

तिरुवनन्तपुरम्- सूर्यग्रहणं प्रत्युद्गन्तुं केरलाः सज्जाः भवन्ति। दिसम्बर् २६ तमे दिनाङ्के प्रातः ८.०५ तः ग्रहणं दृश्यं स्यात्। आधुनिकशास्त्रावबोधस्य न्यूनावस्थायाम् बहवः अन्धविश्वासाः ग्रहणमधिकृत्य प्रचलिताः आसन्। ग्रहणसमये जनाः भीताः सन्तः गृहान्तर्भागे तिष्ठन्तः आसन् अनतिविदूरे काले। अद्यापि तादृशाः विश्वासाः जनानां मध्ये सन्ति। साङ्केतिकविद्यायाः अतिद्रुतप्रगतावपि असमाभिः अन्धविश्वासाः न त्यक्ताः इत्येतत् विरोधाभास एव।

शास्त्रीयं विज्ञानम् अधिगन्तुं तत् इतरेभ्यो वितरीतुम् असुलभः अवसर एवाधुना समायातः। विद्यालयेषु इतरेषु विज्ञानकेन्द्रेषु च सूर्यग्रहणं निरीक्षितुम् अवसरः समायोजयन्ति। एतद् विज्ञानं समार्जयितुं सर्वे बद्धश्रद्धाः भवेयुरिति मुख्यमन्त्री अवदत्।

सेनानाम् एकोपनाय एकव्यक्तिः, चीफ् आफ् डिफन्स् स्टाफ् इति पदव्यां नियुक्त्यर्थं केन्द्रप्रशासनस्य अङ्गीकारः।

नवदिल्ली- भारते सर्वसेनाङ्गानां मुख्यः(सी.डी.एस्) पदवीमायोजयितुं केन्द्रसर्वकारः अङ्गीकारमदात्। नूतनत्वेन रूपवत्क्रियमाणस्य सेनाविभागस्य मेधावी जनरल् पदवीयुक्तः सी डी एस् भविता।

सेनाविभागस्य सचिवानां ये अधिकाराः सन्ति ते सी डी एस् इति सेनामुख्यस्यापि भविष्यतीति मन्त्री प्रकाश् जावदेक्कर् वर्यः अवदत्। अपि च सर्वकारस्य सैनिकोपदेष्टा तथा सैन्याधिपसमितेः अध्यक्षश्च सी डी एस् एव भविष्यति।

स्थलसेना नौसेना वायुसेना इत्येतेषां अधिपेषु वरिष्ठः भवेत् सेनामुख्यः। अनेन सेनात्रयस्य प्रवर्तनानाम् एकोपनं सुगमं भविष्यति।