अस्य दशकस्य बृहत्तमं सूर्यग्रहणं दिसम्बर् २६ तमे दिनाङ्के।

तिरुवनन्तपुरम्- सूर्यग्रहणं प्रत्युद्गन्तुं केरलाः सज्जाः भवन्ति। दिसम्बर् २६ तमे दिनाङ्के प्रातः ८.०५ तः ग्रहणं दृश्यं स्यात्। आधुनिकशास्त्रावबोधस्य न्यूनावस्थायाम् बहवः अन्धविश्वासाः ग्रहणमधिकृत्य प्रचलिताः आसन्। ग्रहणसमये जनाः भीताः सन्तः गृहान्तर्भागे तिष्ठन्तः आसन् अनतिविदूरे काले। अद्यापि तादृशाः विश्वासाः जनानां मध्ये सन्ति। साङ्केतिकविद्यायाः अतिद्रुतप्रगतावपि असमाभिः अन्धविश्वासाः न त्यक्ताः इत्येतत् विरोधाभास एव।

शास्त्रीयं विज्ञानम् अधिगन्तुं तत् इतरेभ्यो वितरीतुम् असुलभः अवसर एवाधुना समायातः। विद्यालयेषु इतरेषु विज्ञानकेन्द्रेषु च सूर्यग्रहणं निरीक्षितुम् अवसरः समायोजयन्ति। एतद् विज्ञानं समार्जयितुं सर्वे बद्धश्रद्धाः भवेयुरिति मुख्यमन्त्री अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *