सेनानाम् एकोपनाय एकव्यक्तिः, चीफ् आफ् डिफन्स् स्टाफ् इति पदव्यां नियुक्त्यर्थं केन्द्रप्रशासनस्य अङ्गीकारः।

नवदिल्ली- भारते सर्वसेनाङ्गानां मुख्यः(सी.डी.एस्) पदवीमायोजयितुं केन्द्रसर्वकारः अङ्गीकारमदात्। नूतनत्वेन रूपवत्क्रियमाणस्य सेनाविभागस्य मेधावी जनरल् पदवीयुक्तः सी डी एस् भविता।

सेनाविभागस्य सचिवानां ये अधिकाराः सन्ति ते सी डी एस् इति सेनामुख्यस्यापि भविष्यतीति मन्त्री प्रकाश् जावदेक्कर् वर्यः अवदत्। अपि च सर्वकारस्य सैनिकोपदेष्टा तथा सैन्याधिपसमितेः अध्यक्षश्च सी डी एस् एव भविष्यति।

स्थलसेना नौसेना वायुसेना इत्येतेषां अधिपेषु वरिष्ठः भवेत् सेनामुख्यः। अनेन सेनात्रयस्य प्रवर्तनानाम् एकोपनं सुगमं भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *