Daily Archives: December 29, 2019

सज्जनो दुर्जनायते (भागः ११२) – 04-01-2020

EPISODE – 112

नूतना समस्या –

“सज्जनो दुर्जनायते”

ഒന്നാംസ്ഥാനം

വിവേകോ ഹി മനുഷ്യസ്യ
സർവോത്കൃഷ്ടം ധനം ഖലു
ധ്രുവം,തേന വിഹീനസ്തു
സജ്ജനോ ദുർജ്ജനായതേ.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

उटुप्पि पेजावार् मठाधिपः विश्वेशतीर्थस्वामी समाधिमापन्नः।

उटप्पी-  पेजावारमठाधिपतिः विश्वेशतीर्थस्वामी समाधिमाप्तः एते 88 वयस्काः आसन्।  न्यूमोणिया इति श्वासकोषामयेन आन्तरिकावयवानां प्रवर्तनस्तम्भ  एव मृत्युकारणम्। श्वासभङ्गेन स्वामिनं मणिप्पाल् कस्तूर्बा चिकित्सालं दिसम्बर् 20 दिनाङ्के प्रावेशयत्। तदनि एकसप्ताहं यावत् तीव्रपरिचरणविभागे आसीत्।

उटुप्पा अष्टमठेषु अन्यतमः भवति पेजावारमठः चिकित्सालयात् स्वामिनः इच्छानुसारं तं मठं पुनः प्रावेशयितुं मठाधिकृताः पण्डितवर्याश्च निरणयन्। तदनुसारं रविवासरे पातः चिकित्सालयात् तं मठ् प्रावेशयत्। ततः स्वामी तत्रैव समाधिं प्राप्तवान्।

 

PRASNOTHARAM (भागः ११२) – 04-01-2020

EPISODE – 112

 

प्रश्नोत्तरम्।

 

 

 

  1. छात्रः विद्यालयम्  ———-। (क) अगच्छः  (ख) अगच्छत्  (ग) अगच्छम्
  2. पितामही कथाम्  ———-। (क) अकथयत्   (ख) अकथयताम् (ग) अकथयः
  3.  ——— पाकम् अकरोत् । (क) ते  (ख) ताः  (ग) सा
  4.  ——— उत्तराणि अलिखन् ।(क) छात्रः  (ख) छात्रौ (ग) छात्राः
  5. पाचिका ——– अकर्तयत् । (क) शाकान्  (ख) शाकः  (ग) शाके
  6. ——–नाणकानि अयच्छन् । (क) धनिकः  (ख) धनिकाः  (ग) धनिकौ 
  7. ——– शाटिकाः अक्रीणात् । (क) महिला  (ख) महिले   (ग) महिलाः 
  8. गायकः  गीतानि ——–। (क) अगायः  (ख) अगायत्  (ग) अगायम्
  9. त्वं कुत्र  ——–। (क) अगच्छत्  (ख) अगच्छम्  (ग) अगच्छः
  10. अहं पायसम्  ———। (क) अपिबत्  (ख) अपिबम्  (ग) अपिबः 

ഈയാഴ്ചയിലെ വിജയി

GREESHMA FRANCIS

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • GREESHMA FRANCIS
  • Seetha Kapothan
  • Maya P R
  • Sreesha Vinod

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”