Daily Archives: October 19, 2019

शिक्षा उपनिदेशककार्यालयस्य पुरतः संस्कृताध्यापकसंघस्य धर्णाप्रक्षोभः।

तृशूर्-राज्यसर्वकारं प्रति प्रतिषेधरूपेण  केरल-संस्कृताध्यापक-फेडरेशन् इति संघस्य आभिमुख्ये आराज्यं शिक्षा उपनिदेशककार्यालयाणां पुरतः धर्णाप्रक्षोभः अनुष्ठितः। तृशूर् मण्डले आयोजिते धर्णाप्रक्षोभे तृशूर् महानगरपरिषदंगं तथा क्षेमकार्य-स्थिरं समितेॆः अध्यक्षः विपक्ष-उपनेता च जोण् डानियेल् वर्यः उद्घाटकः आसीत्। अधिवेशने डो. एस्.एन्. महेष्बाबू वर्यः मुख्यभाषणमकरोत्।

प्राथमिकस्तरे संस्कृताध्यापकनियुक्तिः, पार्ट् टैं शिक्षकेभ्ये भविष्यनिधिः, शिक्षक-छात्रानुपातस्य न्यूनीकरणम्, प्राथमिक-उच्चतरस्चरयोः संस्कृतोत्सवे भागभाक्त्वम् इत्येतान् अवकाशान् उन्नीय आसीत् धर्णा।

राज्यस्ततरीयः उपाध्यक्षः रामन् वर्यः मण्डलाध्यक्षः अशोकन् वर्यः, षंलावर्या, मण्डलकार्यदर्शी जयदेवन् प्रभृतयः भाषणमकुर्वन्।

सैनिकविद्यालयेषु बालिकालामपि प्रवेशदानाय अनुमतिः।

नवदिल्ली- सैनिकविद्यालयेषु बालिकाः अपि पाठनीया  इति निर्देशः केन्द्र-प्रतिरोधमन्त्रिणा राजनाथसिंहेन अनुमतः। 2020-21 अध्ययनसत्रादारभ्य विवधया वेलया अयं प्राबल्ये भविष्यति।

     वर्षद्वयात् पूर्वं मिजोरामस्थे चिङ्चिप् सैनिकविद्यालये परीक्षणरूपेण बालिकाः प्रवेशिताः आसन्। अस्य पद्धतेः विजयः सञ्जात इत्यतः प्रतिरोधमन्त्रालयस्य अयं निर्णय इति आधिकारिकवृत्तानि उद्धृत्य एन्.डा.टि.वि. आवेदयति।

     पद्धतेः सौगम्यक्रियान्वयनाय आवश्यकाः पश्चात्तलसुविधाः तथा सैनिकविद्यालयेषु वनिताकर्मकराणां नियुक्तिः च आयोजयितुम् अधिकारिणः आज्ञप्ताः। केन्द्रसर्वकारस्य बेठी पठाओ वेठी बचाओ आन्दोलनं, लिङ्गसमत्वं, सायुधसेनासु स्त्रीणां प्रातिनिध्यं च लक्ष्यीकृत्यैव एष निर्णयः।

     आराष्ट्रं 33 सैनिकविद्यालयाः सन्ति। 2017 तमे वर्षे केन्द्रपरियोजनायामेव प्रथमतया षट् बालिकाः सेनिकविद्यालये प्रवेशिताः।