शिक्षा उपनिदेशककार्यालयस्य पुरतः संस्कृताध्यापकसंघस्य धर्णाप्रक्षोभः।

तृशूर्-राज्यसर्वकारं प्रति प्रतिषेधरूपेण  केरल-संस्कृताध्यापक-फेडरेशन् इति संघस्य आभिमुख्ये आराज्यं शिक्षा उपनिदेशककार्यालयाणां पुरतः धर्णाप्रक्षोभः अनुष्ठितः। तृशूर् मण्डले आयोजिते धर्णाप्रक्षोभे तृशूर् महानगरपरिषदंगं तथा क्षेमकार्य-स्थिरं समितेॆः अध्यक्षः विपक्ष-उपनेता च जोण् डानियेल् वर्यः उद्घाटकः आसीत्। अधिवेशने डो. एस्.एन्. महेष्बाबू वर्यः मुख्यभाषणमकरोत्।

प्राथमिकस्तरे संस्कृताध्यापकनियुक्तिः, पार्ट् टैं शिक्षकेभ्ये भविष्यनिधिः, शिक्षक-छात्रानुपातस्य न्यूनीकरणम्, प्राथमिक-उच्चतरस्चरयोः संस्कृतोत्सवे भागभाक्त्वम् इत्येतान् अवकाशान् उन्नीय आसीत् धर्णा।

राज्यस्ततरीयः उपाध्यक्षः रामन् वर्यः मण्डलाध्यक्षः अशोकन् वर्यः, षंलावर्या, मण्डलकार्यदर्शी जयदेवन् प्रभृतयः भाषणमकुर्वन्।

Leave a Reply

Your email address will not be published. Required fields are marked *