Daily Archives: October 13, 2019

PRASNOTHARAM – 19-10-2019 (भागः – १०१)

EPISODE – 101

 

प्रश्नोत्तरम्।

 

 

 

  1. पुराणानां संख्या —–। (क) १६  (ख) १७   (ग) १८
  2.  कविकुलगुरुरिति प्रसिद्धः कः? (क) कालिदासः (ख) वात्मीकिः (ग) वेदव्यासः
  3. अर्थगौरवम् ———। (क) भासः  (ख) भारविः (ग) माघः
  4. पदलालित्यम् ——–। (क) कालिदासः (ख) दण्डी (ग) भारविः
  5. नारायणीयम् ———। (क) मेल्पत्तूर् नारायणभट्टतिरि (ख) श्रीशङ्कराचार्यः (ग) श्रीनारायणगुरुः
  6. ध्वन्यालोकस्य कर्ता कः ? (क) आनन्दवर्धनः  (ख) अप्पय्यदीक्षितः (ग) वररुचिः
  7. नागानन्दं केन विरचितं भवति ? (क) श्रीहर्षेण  (ख) कालिदासेन (ग) माघेन
  8. शूद्रकस्य नाटकम् ———। (क) स्वप्नावासवदत्तम् (ख) मृच्छकटिकम् (ग) अभिज्ञानशाकुन्तलम्
  9. अष्टाध्यायी ———-। (क) पाणिनिः (ख) पतञ्जलिः (ग) भासः
  10. बुद्धचरितम् ———-। (क) अश्वघोषः  (ख) बाणभट्टः  (ग) शूद्रकः

ഈയാഴ്ചയിലെ വിജയി

Aswathy Vidyadharan

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Aswathy Vidhyadharan
  • Sreehar M R
  • Rajani M
  • Sreedurga E V
  • Archana K V
  • Jayalakshmi C R
  • Divyachithran N V
  • Dawn Jose
  • Thrisha N

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”