Daily Archives: October 14, 2019

मर्त्यजन्म महत्तमम् (भागः१०१) -19-10-2019

 

नूतना समस्या –

“मर्त्यजन्म महत्तमम्”

ഒന്നാംസ്ഥാനം

നിപ്പാജ്ജ്വരവിനാശായ
സ്വീയമാത്മമസമർപ്പണം
കൃതായാ: അനുവൈദ്യായാ:
മർത്യജന്മ മഹത്തമം

Sreehari V

“അഭിനന്ദനങ്ങള്‍”

 

गान्धिजी कथम् आत्मानं जघान? गुजरात् राज्ये विद्यालयीयपरीक्षायां विवादास्पदं चोद्यम्।

अहम्मदाबाद्- गुजरात् राज्यस्थेषु विद्यालयेषु परीक्षायां गान्धीमहात्मानमभिलक्ष्य इतिहासविरुद्धं तथा मृषापवादयुक्तं च चोद्यम्। गान्धी कथम् आत्महत्यामकरोत् इत्येव विवादास्पदं चोद्यम्।

नवमकक्ष्याछात्राणां कृते आयोजिते प्रश्नपत्रे एवेदं चोद्यमभवत्। सुफला शालाविकास संकुल् इति संस्थायाः आभिमुख्ये प्रवर्तमानेषु विद्यालयेष्वेवेदं चोद्यं प्रत्यक्षीभूतमभवत्। सर्वकारस्य आर्थिकसाहाय्येन प्रवर्तमानाः भवन्त्येते विद्यालयाः।

सर्वकारसाहाय्यं स्वीकृत्य प्रवर्तितेषु शालासु एतादृशं वस्तुताविरुद्धं चोद्यं दृष्टमिति गान्धीनगर् जिल्ला शिक्षाधिकारी अवदत्।