Daily Archives: September 29, 2019

वयलार् पुरस्कारः वी.जे. जेयिंस् महोदयाय।

तिरुवनन्तपुरम्- अस्मिन् वर्षे वयलार् रामवर्मा स्मारकसाहित्यपुरस्कार‌ाय वि.जे. जेयिंस् वर्यस्य निरीश्वरन् इति नोवल् अर्हमभवत्। लक्षं रूप्यकाणि प्रशस्तिपत्रं शिल्पं च पुरस्कारे अन्तर्भवति। सुप्रसिद्धः श्ल्पी कानायि कुञ्ञीरामन् वर्यः शिल्पस्य रूपकल्पनमकरोत्। वयलार् रामवर्म स्मारक निधिरेव पुरस्कारं ददाति।

वयलार् वर्यस्य चरमदिने ओक्टोबर् २७ दिनाङ्के अनन्तपुर्यां निशागन्धी श्रोतालये एव पुरस्कारदानं समायोजयत्। निधेः अध्यक्षः पेरुम्पटवं श्रीधरः वार्ताहरमेलने इदमसूचयत्।

विक्रं साराबाय् शून्याकाशानुसन्धानकेन्द्रे अभियान्त्रिको भवति जेयिस् वर्यः। अयं चङ्ङनाश्शेरि वाषप्पल्ली देशीयः।

PRASNOTHARAM – 05-10-2019

EPISODE – 99

 

प्रश्नोत्तरम्।

 

 

 

  1. सः ग्रन्थं ——-। (क) पठसि (ख) पठामि (ग) पठति
  2. तेन ग्रन्थः ——। (क) पठ्यते (ख) पठ्येते  (ग) पठ्यन्ते
  3.  ——-शब्दं शृणोति। (क) ताः (ख) सा (ग) ते
  4.  ——शब्दः श्रूयते। (क) तया  (ख) तं  (ग) सा
  5. एषः —– वदति । (क) कथा  (ख) कथया (ग) कथाम्
  6. एतेन ——-उच्यते ।(क) कथाम् (ख) कथा (ग) कथाः
  7. माता ——पठति । (क) गीताम्  (ख) गीतायाः (ग) गीता
  8. मात्रा —— पठ्यते । (क) गीता (ख) गीताम् (ग) गीताः
  9.  ——-वाक्यं पठति । (क) छात्राः (ख) छात्रौ  (ग) छात्रः
  10.  ——वाक्यं पठ्यते ।(क) छात्रेण (ख) छात्राः (ग) छात्रः

ഈയാഴ്ചയിലെ വിജയി

THANOOJA P V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Thanooja P V
  • Adidev C S
  • Dhanya M I
  • Divyachithran N V
  • Sangeetha C K
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”