Daily Archives: September 8, 2019

सुखं हा कुत्र वर्तते – 14-09-2019

EPISODE – 96

नूतना समस्या –

“सुखं हा कुत्र वर्तते”

ഒന്നാംസ്ഥാനം

നിജഹസ്തസ്ഥിതം രത്ന-
മദൃഷ്ട്വാ മാനവൈസ്സദാ
മൃഗ്യതേ പൃച്ഛ്യതേ ചൈവം
സുഖം ഹാ കുത്ര വർതതേ?

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHRAM – 14-09-2019

EPISODE – 96

 

प्रश्नोत्तरम्।

 

 

 

 

  1. छात्रः प्रगतिं ——-। (क) प्राप्नुतः  (ख) प्राप्नोति  (ग) प्राप्नुवन्ति
  2.  छात्रेण प्रगतिः ——-। (क) प्राप्यते  (ख) प्राप्येते  (ग) प्राप्यन्ते
  3. अर्चकः —— करोति । (क) पूजा (ख) पूजया (ग) पूजां
  4. अर्चकेन ——– क्रियते।(क) पूजा (ख) पूजे (ग) पूजाः
  5.  —— भिक्षां याचति। (क) भिक्षुकः (ख) भिक्षुकौ  (ग) भिक्षुकाः
  6.  ——- भिक्षा याच्यते । (क) भिक्षुकेन  (ख) भिक्षुकः (ग) भिक्षुकं
  7. बालः मातरं ——-। (क) वदसि (ख) वदामि (ग) वदति
  8.  बालेन माता ——-। (क) उद्यते  (ख) उद्येते (ग) उद्यन्ते
  9.  कपिः शाखाः ——–। (क) कम्पयसि(ख) कम्पयति (ग) कम्पयमि
  10.  कपिना शाखाः ——–। (क) कम्प्यते (ख) कम्प्यन्ते (ग)कम्प्येते

ഈയാഴ്ചയിലെ വിജയി

BINDU P

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Maya P R
  • Bindu P
  • Divyachithran N V
  • Gokuldas
  • Sathyan Kaveettil

ശരിയുത്തരങ്ങള്‍

  1. प्राप्नोति
  2. प्राप्यते
  3. पूजां
  4. पूजा
  5. भिक्षुकः
  6. भिक्षुकेन
  7. वदति
  8. उद्यते
  9. कम्पयति
  10. कम्प्यन्ते

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

केन्द्रमन्त्रिचरः वरिष्ठः अभिभाषकः रांजठ्मलानि वर्यः निर्यातः

नवदिल्ली- भूतपूर्वः केन्द्रमन्त्री सर्वोच्चन्यायालये वरिष्ठः अभिभाषकश्च रांजेठ्मलानिवर्यः दिवमगात्। स ९६ वयस्कः आसीत्। रवीवासरे प्रातः एव स ऐहिकं देहमत्यजत्। अधुना राष्ट्रिय-जनता-दलस्य राज्यसभासदस्यत्वेन वर्तमानः आसीत्। वाजपेयी संसदि नियममन्त्री आसीत्। रां बूल्चन्द् जेठ्मलानि इत्येव पूर्णं नाम।

     सर्वोच्चन्यायालये अधिकवेतनस्वीकर्तृषु अन्यतम आसीतदयम्। भारतीय-आभिभाषकसमितेः अध्यक्षपदवीमपि अयमलंचकार।

     पाकिस्तानस्य सिन्ध् प्रविश्यायां भूजातः असौ भारत-पाकिस्तानविभजनानन्तरं मुम्बै नगरमध्यवसत्।