Daily Archives: September 21, 2019

संस्कृतधिषणावृत्तिपरीक्षायाः विजयिनः कृते धनराशिवितरणं सम्पन्नम्।

इरिञ्ञालक्कुटा – श्री शङ्कराचार्य संस्कृतसर्वकलाशालया प्रतिवर्षं धिषणावृत्तिपरीक्षायाम् उज्वलविजयं प्राप्तानां छात्राणां कृते धनराशिवितरणं कुलपतिना श्री धर्मराज् अटाट्ट्वर्येण कृतम्। जिल्लापञ्चायत्त् सभाङ्गः  टि.जि. शङ्करनारायणः विशिष्टातिथिरासीत्।  तृशूर् जिल्ला संयोजिका श्रीमति अम्बिका आमुखभाषणमकरोत्। नटवरम्प् उच्वविद्यालयस्य प्रधानाध्यापिका श्रीमति लाली सर्वेभ्यो स्वागतं व्याहरत्। के.डि. बिजुः, इन्दिरा तिलकः, डेय्सी जोस्, नसरुद्दीन्, एम्.के मोहनः, सि.सि. सुरेष् बाबुः, प्रसीदा प्रभृतयः अशंसाभाषणमकुर्वन्।

केरले पञ्चसु विधानसभामण्डलेषु उपनिर्वाचनम् ओक्टोबर् २१ दिनाङ्के।

नवदिल्ली- केरलेषु पञ्चसु विधानसभमण्डलेषु आगामिनि मासे २१ दिनाङ्के उपनिर्वाचनं भविता। केन्द्र निर्वाचनायुक्तेन नवदिल्याम् इदं व्यजिज्ञपत्।

     वट्टियूर्काव्, कोन्नी, अरूर्, एरणाकुलं, मञ्चेश्वरम् इत्येतेषु मण्डलेष्वेव उपनिर्वाचनम्। एषु मञ्चेश्वरे सामाजिकस्य मृत्युकारणेन अन्यत्र च सामाजिकाः लोकसभानिर्वाचने प्रत्याशिनः भूत्वा विजयिनः अभवन्निति कारणेन च उपनिर्वातनमापन्नम्। फलप्रख्यापनम् ओक्टोबर् २४ तमे दिनाङ्के भविता।

     केरलीयराजनैतिकरङ्के अस्य उपनिर्वाचनस्य अधिकं प्राधान्यमस्ति। अतः एकमासावधिकं कालं केरलदेशः राजनैतिकप्रचारणैः मुखरितो भविष्यति।