Daily Archives: September 30, 2019

विद्यालयीयशिक्षा गुणस्तरसूचिका प्रसिद्धीकृता, केरलं प्रथमस्थाने।

नवदिलल्ली- राज्यस्थेषु केन्द्रशासितप्रदेशेषु च शिक्षारंगस्य प्रवर्तनानि मूल्यनिर्णयं कुर्वन्ती विद्यालय०शिक्षा-गुणवत्ता-सूचिका नीती आयोगेन प्रसिद्धीकृता। ८२.१७ अङ्केन केरलमेव पट्टिकायां प्रथमस्थानमावहति। तमिल् नाटु द्वितीयस्थाने-(१७३.३५ अङ्काः), हरियाणा तृतीयस्थाने-(६९.५४ अङ्काः) च स्तः।
गतवर्षे अपि केरलमेव प्रथमस्थानमवाप। तदानीम् अङ्काः ७७.६४ आसीत्। गतवर्षे पञ्चमस्थानस्थं कर्णाटकराज्यमे अस्मिन् वर्षे त्रयोदशस्थानमेवावाप। हरियाणा गतवर्षे अष्टमस्थाने आसीत् परम् अस्मिन् वर्षे तृतीयस्थानमागतम्।

ओडीषाराज्यमपि गतवर्षापेक्षया औत्कृष्ट्यं प्राकटयत्। अस्मिन् वर्षे ओडीषा सप्तमस्थानमलंकरोति। गतवर्षे त्रयोदशस्थानीयमासीदिदम्।

तदेव विधिकल्पितम् – 05-10-2019

EPISODE – 99

नूतना समस्या –

“तदेव विधिकल्पितम्”

ഒന്നാംസ്ഥാനം

മരണം പരമം സത്യം
സർവേഷാം ജീവിനാം ഖലു
തേനൈവ മുക്തിസാഫല്യം
തദേവ വിധികല്പിതം.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

राज्यस्तरीयः विद्यालयकलोत्सवः २०१९ नवम्बर् २८ तः डिलम्बर् १ पर्यन्तम्।

कासरगोड्- केरल-राज्यस्तरीयः विद्यालयकलोत्सवः अस्मिन् वर्षे नवम्बर् २८ तः डिसम्बर् १पर्यन्तं कासरगोड् मण्डले प्रचलिष्यति। अष्टाविंशति वर्षानन्तरमेव अयं कलोत्सव‌ः कासरगोड् देशे आयोज्यते। हरितनियमानुसारं तथा भिन्नशेषीसौहृदपरं चायमुत्सवः अस्मिन् वर्षे सम्पत्स्यते इति अधिकारिणः अवदन्।

     कलोत्सवाय संघाटकसमितेः रूपवत्करणम् कासरगोडे सम्पन्नम्। मन्त्रिणः इ चन्द्रशेखरवर्यस्य आध्यक्ष्ये २१ उपसमितियुक्ता समितिः रूपीकृता। कलोत्सवार्थं त्रिंशत् वेदिकाः आयोक्ष्यते। प्रधानवेदिका काञ्ञङ्ङाट् देशे भविष्यति।