Daily Archives: September 1, 2019

श्रावणो द्वारमागतः – 07-09-2019

EPISODE – 95

नूतना समस्या –

“श्रावणो द्वारमागतः”

ഒന്നാംസ്ഥാനം

വർഷമേഘേ തിരോഭൂതേ
ഹർഷേ ദേശേഷു വ്യാപൃതേ
കൃഷിം ച മാബലിം സ്മർത്തും
ശ്രാവണോ ദ്വാരമാഗത:

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

भूतपूर्वःकेन्द्रमन्त्री आरिफ् मुहम्मद् खान् केरलस्य नूतनः राज्यपालः।

नवदिल्ली- केन्द्रमन्त्रिचरः आरिफ् मुहम्मद् खान् वर्यः केरले राज्यपालत्वेन नियुक्तः। इदानीन्तनः राज्यपालस्य ज. पी. सदाशिवं वर्यस्य दायित्वं सेप्तम्बर् प्रथमे वारे अवसितं भविता। अत एव नूतनं राज्यपालं न्ययुङ्क्त। ईसस्य स्वकीये राज्ये राज्यपालपदवीं स्वीकर्तुम् अतीव सन्तुष्टिरस्तीति नियुक्तः राज्यपालः अवदत्।

उत्तरप्रदेशे बुलन्द् शहर् देशीयः भवति आरिफ् मुहम्मद् खान् वर्यः। छात्रनेतृत्वं स्वीकृत्य अयं राजनैतिकरंगमागतः। भारतीय क्रान्ति दलस्य प्रत्याशी भूत्वा  सियाना मण्डलात्  निर्वाचनार्थम् अयतत। परंतु पराजितः अभवत्।

१९८० तमे वर्षे कोण्ग्रेस् दलस्य प्रत्याशी भूत्वा लोकसभां प्रविष्टः। ततः राजीवगान्धिना सह मतभेदं प्रकटय्य कोण्ग्रेस् दलं तत्याज। इस्लां व्यक्तिनियमप्रस्तावे आसीत् मतभेदः। अनन्तरं स जनतादले अंगमभवत्। जनतादल् शासनकाले अयं व्योमयान- ऊर्जविभागयोः मन्त्री अभवत्। ततः जनतादलं परित्यज्य बि.एस्.पी. दले अङ्गमभवत्। ततः १९९८ तमे वर्षे पुनः लोकसभाङ्गत्वेन चितः। २००४ तमे वर्षे भा.ज.पा. दले अङ्गत्वं स्वीचकार। २००७ तमे वर्षे स भा.ज.पा. दलमपि पर्यत्यजत्। तथापि मुत्तलाख् विषये स प्रधानमन्त्रिणं मोदीवर्यं अन्वकूलयत्।

पञ्चसु राज्येषु राज्यपालानां नियुक्तिः अद्य जाता।

ऐ.सि.टि परिशीलनम्।

इरिञ्ञालक्कुटा – उपजिल्लायां माध्यमिकस्तरीयानां संस्कृताध्यापकानां कृते एकदिनात्मकम् ऐ.सि.टि परिशीलनं प्राचलत्। उपजिल्ला संस्कृताध्यापककौण्सिल् इत्यस्य नेतृत्वे बि.आर्.सि. मध्ये रामचन्द्रः, ज्योतिष्, जोस् प्रभृतयः कक्ष्याचालनमकुर्वन्।  अनेन परिशीलने सन्निहिताः अध्यापकाः नववाण्यामधिष्ठितानि पठनोपकरणानि, संस्कृतरचनापद्धतीः अन्तर्जालसङ्केतान् च उपयुज्य कक्षाचालनाय   प्रभाविताः जाताः।

PRASNOTHARAM – 07-09-2019

EPISODE – 95

 

प्रश्नोत्तरम्।

 

 

 

  1. धनिकेन अपव्ययः ——–। (क) क्रियेते (ख) क्रियते (ग)क्रियन्ते
  2. सीतया ——-ज्वाल्यते।(क) दीपं  (ख) दीपेन (ग) दीपः
  3.  —— मन्त्री उद्यते। (क) राज्ञा (ख) राजा (ग) राज्ञे
  4. तया दिनाङ्कः ——-। (क) स्मर्यते  (ख) स्मर्येते  (ग) स्मर्यन्ते
  5. ज्योतिषिकेण ——-निर्दिश्यते।(क) वासरौ (ख) वासरः (ग) वासरं
  6. ——-पुटः परिशील्यते।(क) छात्राः (ख)छात्रेण (ग) छात्रः
  7. मात्रा ——-स्मर्यन्ते। (क) पुत्रः (ख)पुत्रौ  (ग) पुत्राः
  8. स्वामिना भृत्याः ——।(क) आदिश्यन्ते (ख) आदिश्येते (ग) आदिश्यते
  9. दीपेन प्रकाशः ——–।(क)प्रसार्यते (ख)प्रसार्येते (ग)प्रसार्यन्ते
  10. धीमद्भिः ——–निन्द्यन्ते।(क) मूढः (ख) मूढाः (ग) मूढौ

ഈയാഴ്ചയിലെ വിജയി

Divyachithran N V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Divyachithran N V
  • Adwaith C S
  • Dawn Jose
  • Manoharan Gopalan
  • Saraswathy
  • Beena Manoj

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”