Daily Archives: September 5, 2019

अद्य अध्यापकदिनम्।

स्वतन्त्रभारतस्य द्वितीयः राष्ट्पतिः विद्याभ्यासविचक्षणः क्रान्तदर्शी चासीत् डो. एस् राधाकृष्णः। अयं शास्त्रसाङ्केतिकमण्डलानां साहाय्येन अन्धकाराविष्टस्य भारतस्य नवोद्धारणाय यत्नं कृतवान्। अस्य महात्मनः जन्मदिनं (सेप्तंबर् ५) देशीयाध्यापकदिनत्वेन आचरति।  विद्याभ्यासः,  मानविकता, स्वतन्त्रता, देशीयबोधः, लोकसमाधानम् इत्यादिषु विषयेषु अयं महात्मा प्रभाषणानि व्यदधात्। चत्वारिंशदधिकानां ग्रन्थानां रचनाद्वारा प्रथितस्यास्य आत्मकथा भवति मम सत्यान्वेषणम्। स्वामिनः विवेकानन्दस्यानन्तरं भारतसंस्कारं, तत्वचिन्ताञ्चाधिकृत्य समस्तलोकान् प्रति विज्ञापितवानयं महाभागः गुरूणां गुरुरिति गण्यते।  अस्मिन् दिने सर्वेभ्यो गुरुभ्यो अध्यापकदिनस्य शुभाशयाः।