PRASNOTHARAM – 05-10-2019

EPISODE – 99

 

प्रश्नोत्तरम्।

 

 

 

  1. सः ग्रन्थं ——-। (क) पठसि (ख) पठामि (ग) पठति
  2. तेन ग्रन्थः ——। (क) पठ्यते (ख) पठ्येते  (ग) पठ्यन्ते
  3.  ——-शब्दं शृणोति। (क) ताः (ख) सा (ग) ते
  4.  ——शब्दः श्रूयते। (क) तया  (ख) तं  (ग) सा
  5. एषः —– वदति । (क) कथा  (ख) कथया (ग) कथाम्
  6. एतेन ——-उच्यते ।(क) कथाम् (ख) कथा (ग) कथाः
  7. माता ——पठति । (क) गीताम्  (ख) गीतायाः (ग) गीता
  8. मात्रा —— पठ्यते । (क) गीता (ख) गीताम् (ग) गीताः
  9.  ——-वाक्यं पठति । (क) छात्राः (ख) छात्रौ  (ग) छात्रः
  10.  ——वाक्यं पठ्यते ।(क) छात्रेण (ख) छात्राः (ग) छात्रः

ഈയാഴ്ചയിലെ വിജയി

THANOOJA P V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Thanooja P V
  • Adidev C S
  • Dhanya M I
  • Divyachithran N V
  • Sangeetha C K
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 05-10-2019

  1. Thanooja P V says:

    1.पठति।
    2.पठ्यते।
    3.सा।
    4.तया।
    5.कथां।
    6.कथा।
    7.गीतां।
    8.गीता।
    9.छात्रः।
    10.छात्रेण

Leave a Reply

Your email address will not be published. Required fields are marked *