PRASNOTHRAM – 14-09-2019

EPISODE – 96

 

प्रश्नोत्तरम्।

 

 

 

 

  1. छात्रः प्रगतिं ——-। (क) प्राप्नुतः  (ख) प्राप्नोति  (ग) प्राप्नुवन्ति
  2.  छात्रेण प्रगतिः ——-। (क) प्राप्यते  (ख) प्राप्येते  (ग) प्राप्यन्ते
  3. अर्चकः —— करोति । (क) पूजा (ख) पूजया (ग) पूजां
  4. अर्चकेन ——– क्रियते।(क) पूजा (ख) पूजे (ग) पूजाः
  5.  —— भिक्षां याचति। (क) भिक्षुकः (ख) भिक्षुकौ  (ग) भिक्षुकाः
  6.  ——- भिक्षा याच्यते । (क) भिक्षुकेन  (ख) भिक्षुकः (ग) भिक्षुकं
  7. बालः मातरं ——-। (क) वदसि (ख) वदामि (ग) वदति
  8.  बालेन माता ——-। (क) उद्यते  (ख) उद्येते (ग) उद्यन्ते
  9.  कपिः शाखाः ——–। (क) कम्पयसि(ख) कम्पयति (ग) कम्पयमि
  10.  कपिना शाखाः ——–। (क) कम्प्यते (ख) कम्प्यन्ते (ग)कम्प्येते

ഈയാഴ്ചയിലെ വിജയി

BINDU P

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Maya P R
  • Bindu P
  • Divyachithran N V
  • Gokuldas
  • Sathyan Kaveettil

ശരിയുത്തരങ്ങള്‍

  1. प्राप्नोति
  2. प्राप्यते
  3. पूजां
  4. पूजा
  5. भिक्षुकः
  6. भिक्षुकेन
  7. वदति
  8. उद्यते
  9. कम्पयति
  10. कम्प्यन्ते

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

Leave a Reply

Your email address will not be published. Required fields are marked *