Monthly Archives: June 2019

केरलीयरथ्यासु १० लक्षं ई यानानि प्रस्थास्यन्ति।

कोच्ची- पारिस्थितिकसंरक्षणं लक्ष्यीकृत्य केरलीयासु रथ्यासु १० लक्षं वैद्यतयानानां सेवनमायोजयितुं सर्वकारः निरणयत्। आगामिनि वर्षद्वयाभ्यन्तरे एतानि यानानि रथ्यासु विलसिष्यतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अब्रवीत्।

एरणाकुलं बोल्गाट्टीमन्दिरे आरब्धस्य इवोल्व् आख्यस्य केरल ई मोबिलिट्टि समारोहस्य उद्घाटनं विधास्यन् भाषमाणः आसीत् स। द्विलक्षं द्विचक्रिकायानानि ५०००० त्रिचक्रिकायानानि १००० वस्तुवाहकयानानि ३००० बस्यानानी १०० जलयानानी च अस्मिन्नन्तर्भवन्ति।

राज्ये वैद्युतवाहनमेखला अपि परिगणनायामस्ति। मून्नार्. कोवलं,बेक्कल् इत्यादीनि विनोदसञ्चारकेन्द्राणि तथा सचीवालयं, टेक्नोपार्क् इन्फोपार्क् इत्यादीनि च केन्द्रीकृत्य प्रथमघट्टे वैद्युतयानानि चालयिष्यन्ति।

वाणीयं हितकारिणी – 06-07-2019

 

नूतना समस्या –

“वाणीयं हितकारिणी”

ഒന്നാംസ്ഥാനം

അക്ഷരശ്ലോകരങ്ഗേഷു,
സമസ്യാപൂരണേഷ്വപി
ശോഭതേ സ്വപ്രഭാവേണ
വാണീയം ഹിതകാരിണീ.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 06-07-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. आवां पुस्तकम् ———। (क) अपठम्  (ख) अपठाव  (ग) अपठाम
  2. वयं पत्रम्  ——–। (क) अलिखन्  (ख) अलिखत (ग) अलिखाम
  3. ते बालकाः वार्ताम् ———-। (क) अपश्यन् (ख) अपश्यत  (ग) अपश्याम
  4. ताः महिलाः भोजनम् ———। (क) अपचन्  (ख) अपचाम (ग) अपचत
  5. ह्यः अहं विद्यालयं न ———। (क) अगच्छत् (ख) अगच्छः  (ग) अगच्छम्
  6. एतौ वानरौ फलम्  ———। (क) अखादतं (ख) अखादाव (ग) अखादताम् 
  7. यूयं किं कार्यम् ———–। (क) अकुरुत (ख) अकुर्म (ग) ्अकुर्वन्
  8. आवां गीतम् ———। (क) अगायाव (ख) अगायाम  (ग) अगायतम्
  9. सः ह्यः चलचित्रम् ——-। (क) अपश्यम्  (ख) अपश्यत्  (ग) अपश्यः 
  10. अहं घृहपाठम्  ———। (क) अकरोत् (ख) अकरवम् (ग) अकरोः

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

सार्वजनीनविद्यालयेषु मध्याह्नभोजने फलवर्गाणामपि स्थानम्।

तिरुवनन्तपुरम्- विद्यालयेषु मध्याह्नभोजनेन सह फलवर्गमपि दातुं सर्वकारः निरणयत्। प्रथमतः अष्टमपर्यन्तं कक्ष्यासु अध्ययनं कुर्वन्तः सार्वजनीनविद्यालयस्थाः २८ लक्षं छात्राः अस्य गुणभोक्तारः भविष्यन्ति। एतदर्थं समग्रा योजना सार्वजनीन-शिक्षानिदेशालयेन समर्पिता।

     अधुना विद्यालयेषु ओदनेन सह मुद्गवर्गाः शाकानि च उपयुज्य क्वथितम् ददाति। अपि च प्रतिवारं दिनद्वयं क्षीरम् अण्डं च ददाति। एतदतिरिच्यैव अधुना फलवर्गस्यापि स्थानमलभत। अनेन केरलं छात्रेभ्यः क्षीरं फलं च ददत् राष्ट्रस्थं एकमेव राज्यं भविता।

     सार्वजनीनवि्यालयेषु प्रतिछात्रं सप्ताहे दिनद्वयं दशरूप्यकमूल्यानि फलानि आयोजयेत् इति निर्देशः। फलेषु विषरहितं कदलीफलम्, आम्रं कर्कटी आमलकी च अन्तर्भवन्ति।

मैक् पोम्पियो नरेन्द्रमोदिना सह साक्षात्कारं कृतवान्

नवदिल्ली-  अमेरिका विदेशकार्यसचिवः मैक् पोम्पियोवर्यः नवदिल्लयां प्र्धानमन्त्रिणा नरेन्द्रमोदीवर्येण साकं साक्षात्सम्भाषणं कृतवान्। प्रधानमन्त्रिपदे द्वितीयवारमागतं नरेन्द्रमोदिनं पोम्पियो अभ्यनन्दयत्। इतरे तन्त्रप्रधानविषयाः चर्चायां नागताः।

     राष्ट्रिय-सुरक्षा उपदेष्टा अजित् डोवल्, विदेशकार्यमन्त्री एस्. जयकुमार् इत्येताभ्यां साकमपि पोम्पियोवर्यः साक्षात्सम्भाषणं करिष्यति। भारतसन्दर्शनं समाप्य गुरुवासरे सायं पोम्पियोवर्यः प्रतिनिवर्तिष्यते।

पुस्तकानां स्यूतानां च भारं विना पठनं मधुरम्- राज्यस्थः स्यूतमुक्तविद्यालयो भवति तरियोट् एस्.ए.एल्.पी. विद्यालयः

वयनाट्-  पाठपुस्तकानां स्यूतानां च भारं विना छात्राणां अध्ययनं मधुरं करोति वयनाट् तरियोट् देशस्थः सेर्विन्ड्या आदिवासी लोवर् प्रैमरी विद्यालयः। अत्र अद्येतारः रिक्तहस्ताः विद्यालयमागन्तुं प्रभवन्ति। स्यूतं तस्मिन् पाठपुस्तकानि च न वोढव्यानि। राज्यस्थः प्रथमः स्यूतमुक्तविद्यालयो भवत्ययम्।

     अस्याः पद्धतेः प्रथमसोपाने शिक्षकाणां रक्षाकर्तृ़णां च परिश्रमफलेन सर्वेभ्यः छात्रेभ्यः पाठपुस्तकानां युतकं अदात्। तयोः एकं विद्यालये अपरं गृहे च संरक्षति। द्वयोरेकं गतवर्षीयं पाठपुस्तकं भवति यत् पूर्विकेभ्यः छात्रेभ्यः सञ्चितं वर्तते। तद्वत् पठनोपकरणानां पेटिका मध्याह्नभोजनार्थं पात्राणि टिप्पणीपुस्तकादीनि च संरक्षितुं प्रतिवर्गं पृथक् निधानिकाः अपि सज्जीकृताः।

    प्राक्प्राथमिककक्ष्यातः चतुर्थवर्गं यावत् छात्रेषु 45 प्रतिशतं छात्राः गिरिवर्गजनजातीयाः सन्ति।  वयनाट् मण्डले छात्रगलनमुक्तो विद्यालयः अयम्। गतवर्षे बहुवारं गवेषणादिकं विधायैव एतादृशो निर्णयः विद्यालयाधिकृतैः स्वीकृतो वर्तते। विदेशराष्ट्राणां विद्यालयेषु पठनरीतिं साक्षाद्द्रष्टुम् अवसरः सञ्जातः, तदनन्तरमेव एतादृशम् आशयमधिकृत्य चिन्तिता इति प्रथमाध्यापिका अवदत्।

सोढुं नैवात्र शक्यते – 29-06-2019

 

नूतना समस्या –

“सोढुं नैवात्र शक्यते”

ഒന്നാംസ്ഥാനം

വനിതാനാം മനോദു:ഖം
ദിനേ ദിനേ ച വർധതേ
ശിശുഹത്യാദി വാർതാശ്ച
സോഢും നൈവാത്ര ശക്യതേ

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

राजस्थाने बृहद्वितानशालायाः भञ्जनेन १४ जनाः मृताः, बहवश्च रुग्णाः।

जयपुरम्- राजस्थाने बार्मर् स्थले बहती वितानशाला प्रभञ्ज्य पतिता। अनेन १४ जनाः मृताः अपघाते बहवो रुग्णाश्च सञ्जाता। रविवासरे मध्याह्नकाले आसीदपघातः।

बार्मरस्थे राणी बाट्टियानि मन्दिरे एकस्मिन् समारोहाभ्यन्तरे तत्समारोहस्य कृते निर्मिता शाला घोरवृष्ट्या वातेन च भूमावपतत्। अपघाते रुग्णानामवस्था गुरुतरा अस्ति। एते बलोत्रायां जोद्पुरे च चिकित्सालयं नीताः।

अपघातवार्तां श्रुत्वा वरिष्ठाः कर्मचारिणः जनप्रतिनिधयश्च तत्रागताः । तेषां नेतृत्वे रक्षाप्रवर्तनानि प्रचलन्ति।

अपघाते प्रधानमन्त्री अनुशोचनसन्देशं प्रैषयत्। रुग्णाः झटित्येव सुखं प्राप्नुयुः इति स आशशंस।

PRASNOTHARAM – 29-06-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” सैव ” अस्य सन्धिच्छेदः कः ? (क) सा + इव  (ख) सा + एव  (ग) स + एव
  2. नाट्यशास्त्रस्य कर्ता कः ? (क) भरतमुनिः  (ख) भासः  (ग) कालिदासः
  3. तत्वज्ञानदिनं कस्य जन्मदिनं भवति? (क) स्वामी विवेकानन्दस्य  (ख) गान्धिजेः (ग) श्रीशङ्कराचार्यस्य
  4. “तत्वमसि “इति महावाक्यं कस्मिन् वेदे दृश्यते ? (क) ऋग्वेदे (ख) यजुर्वेदे (ग) सामवेदे
  5. संस्कृतलेखनाय उपयुज्यमाना लिपिः ? (क) ब्राह्मी लिपिः (ख) कैरली लिपिः (ग) देवनागरी लिपिः
  6. विश्वयोगादिनम्————–  (क) जूण् २०  (ख) जूण् २१  (ग) जूण् २२
  7. दर्शनेषु प्राचीनतमं दर्शनम्  ?(क) सांख्यम्  (ख) योगम् ((ग) न्यायम्
  8. अस्मद् शब्दस्य षष्ठी  एकवचनरूपम्  ? (क)  मम  (ख) माम्  (ग) मह्यम्
  9. ९६  इत्यस्य संस्कृतं लिखत। (क) षड्नवतिः (ख) नवषष्ठिः (ग) षण्णवतिः
  10. वेदस्य मुखं किम् ? (क) निरुक्तम् (ख) ज्योतिषम् (ग) व्याकरणम् 

ശരിയുത്തരങ്ങള്‍

  1. (ग) सा एव
  2. (क) भरतमुनिः
  3. (क) स्वामि विवेकानन्दस्य
  4. (ग) सामवेदे
  5. (ग) देवनागरिलिपिः
  6. (ख) जूण् २१
  7. (क) सांख्यम्
  8. (क) मम
  9. (ग) षण्णवतिः
  10. (ग) व्याकरणम्

ഈയാഴ്ചയിലെ വിജയി

KARTHIK T P (9 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Anaswara Mohan
  • Karthik T P
  • Mukil Damodaran
  • Sayanth K J
  • Jyotsna K S
  • Smitha Nambiar

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

योगविद्या साधारणजनान् प्रति प्रापणमेव लक्ष्यम्- प्रधानमन्त्री

राञ्ची- योगविद्यां साधारणजनान् प्रापयतु इति लक्ष्येणैव सर्वकारः प्रवर्तते इति प्रधानमन्त्री नरेन्द्रमोदीवर्यः प्रावोचत्। राञ्च्यां प्रभात् तारा स्थले आयोजिते योगदिनाचरणसमारोहे भाषमाणः आसीत् सः। आरोग्याय मनःप्रसादाय च योगविद्या अत्यन्तमुपकरोतीति स अभिप्रैति स्म।

आधुनिकयोगविद्या नगरमनुव्याप्य तिष्ठति। तां ततः ग्रामान् प्रति प्रापणमेव लक्ष्यमित्यपि स न्यगादीत्। साधारणजनान् तथा आदिवासिजनजातिजनान् च प्रति योगविद्या प्रापणीया। तेषां दैनन्दिनजीवनस्य भागत्वेन योगविद्यां परिवर्तयेत। यतो हि ते एव रोगेण अत्यधिकं दूयमानाः भवन्ति।

अद्य विश्वस्य विभिन्नेषु प्रान्तेषु अन्ताराष्ट्रयोगगिनं समुचितत्वेन आचर्यते। तेभ्यः प्रधानमन्त्री आशंसामार्पयत्।