Category Archives: Prasnotharam Archives

PRSNOTHARAM – 03-03-2018

 

प्रश्नोत्तरम्

 

Last date: 03-03-2018

 

  1. “अटवी ” इत्यस्य समानपदम् ? (क) तटाकम् (ख) कूपः (ग) वनम्
  2.  ” एकोनविंशतिः ” इति संस्कृतसंख्या कथं लिखति ? (क) १८  (ख) १९  (ग) २१
  3. कस्य मुखात् परीक्षित् महाराजः भागवतं श्रुतवान् ? (क) श्रीशुकस्य (ख) वालमीकेः (ग) नारदस्य
  4. संस्कृतम् उपभाषारूपेण घोषितस्य राज्यस्य नाम किम् ? (क) तमिल्नाटु (ख) उत्तराखण्ड् (ग) हिमाचल् प्रदेशः
  5. वेदेषु एव प्रयुज्यमानः लकारः कः ? (क) लृट्  (ख) लङ् (ग) लेट्
  6. ” अस्मद् ” शब्दस्य षष्ठी बहुवचनरूपम् ? (क) अस्माभिः (ख) अस्मत् (ग) अस्माकम्
  7. संस्कृतेन ज्ञानपीठपुरस्कारं प्राप्तवान् कः? (क) सत्यव्रतशास्त्री (ख) डा. विश्वासः  (ग) वासुदेवन् पोट्टी
  8. ” विद्याञ्च  ” इत्यस्य पदच्छेदः कथम् ? (क) विद्याः + च (ख) विद्या + च (ग) विद्याम् +च
  9. मम ——- परितः वृक्षाः सन्ति । (क) गृहात् (ख) गृहस्य (ग) गृहम्
  10. श्रीशङ्कराचार्यस्य मातुः नाम किम् ? (क) आर्याम्बा (ख) भुवनेश्वरीदेवी (ग) पुत्तलीभायी

ഈയാഴ്ചയിലെ വിജയി

Smitha nambiar GHS Nellikkurussi

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • Smitha nambiar GHS Nellikkurussi
  • കൃഷ്ണൻ ഓ പി
  • Bushara . V. P. G U P S. Nediyanga 

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 24-02-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. सङ्गीतप्रधानवेदः कः? (क) सामवेदः (ख) यजुर्वेदः (ग) ऋग्वेदः
  2. संस्कृतस्य प्रथमः चम्पूग्रन्थः भवति नलचम्पुः। तस्य कर्ता कः? (क)त्रिविक्रमः (ख)माघः (ग)कालिदासः
  3. नाट्यशास्त्रस्य कैरली विवर्तकः कः?(क) अच्युतपिषारटिः (ख) एषुत्तच्छन् (ग)के पि नारायणपिषारटिः
  4. मत्तूर् संस्कृतग्रामः कर्णाटकस्य कस्यां जिल्लायां वर्तते ? (क) शिवमोगा (ख) होसूर् (ग)बङ्गलूरु
  5. पञ्चमहाकाव्यानाम् व्याख्याता कः? (क)मल्लीनाथः (ख)दण्डिः (ग) भारविः
  6. अधो दत्तेषु केरलीयसमाजपरिष्कर्ता कः?(क) श्रीरामकृष्णपरमहंसः (ख) स्वामी विवेकानन्दः (ग)श्रीनारायणगुरुः
  7. नौकागानकर्ता कः?(क) रामपुरत्तु वार्यर्  (ख)वल्लत्तोल् (ग) कुमारनाशान्
  8. चट्टम्पिस्वामी कुत्र जनिमलभत ? (क) कालटि (ख) मेल्पत्तूर् (ग)कोल्लूर्
  9. बाल्ये विवेकानन्दस्य नाम किमासीत् ? (क) भास्करः (ख)रवीन्द्रः (ग) नरेन्द्रः
  10. अधोदत्तेषु ‘ वारि ‘ इत्यर्थकं पदं चित्वा लिखत ।(क)तटिनी (ख)सुधा (ग)सलिलम्

ഈയാഴ്ചയിലെ വിജയി

Bushara . V. P. G U P S. Nediyanga . Kannur dist.

“അഭിനന്ദനങ്ങൾ”

ശരിയുത്തരമയച്ചവർ:

  • Bushara . V. P. G U P S. Nediyanga . Kannur dist.
  • Rohith M S
  • Gokul P
  • Rajani PG
  • सुकुमारः
  • Dr. P Narayanan
  • Wilson T
  • Suresh babu
  • Sreedevi V
  • Manikandan K K
  • Mariya K W

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM – 17-02-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. महाभारते कस्मिन् पर्वणि सस्यविज्ञानम् प्रतिपादयति ? (क) उद्योगपर्वणि (ख) शान्तिपर्वणि (ग) वनपर्वणि
  2. ” दृष्ट्वा ” इत्यत्र पर्त्ययः कः ? (क) क्त्वा (ख) ल्यप् (ग) तुमुन्
  3. ” एवं वादिनि देवर्षौ ” अत्र कः प्रयोगः ? (क) कर्तरि प्रयोगः (ख) कर्मणि प्रयोगः (ग) सति सप्तमि प्रयोगः
  4. अधोदत्तेषु बहुवचनरूपं किम् ? (क)पठतु (ख) ददतु (ग) वदतु
  5. रघुवंशमहाकाव्ये वर्णितः अन्तिमः राजा कः ?(क) दिलीपः (ख) श्रीरामः (ग) अग्निवर्णः
  6. आरोग्याय ———-ऋते कोsपि मार्गः नास्ति ।(क)व्यायामेन (ख) व्यायामात्  (ग) व्यायामस्य
  7. अधोदत्तेषु ज्योतिश्शास्त्रज्ञः कः ? (क) आर्यभटः (ख) वाग्भटः (ग) मम्मटः
  8. इन्फोसिस् संस्थायाः अधुनातन मुख्यनिर्वहणाधिकारी (C E O ) कः? (क) सलील् एस् परेख् (ख) विशाल् सिखा       (ग)प्रवीण् रावू
  9. केरलराज्यस्य वाचनादिनं कस्मिन् दिनाङ्के भवति ? (क) जूण् १८ (ख) जूण् १९ (ग) जूण् २०
  10. तत्वज्ञानदिनं कस्य जन्मदिनं भवति ? (क) स्वामि विवेकानन्दस्य (ख) श्रीनारायणगुरोः (ग) शङ्कराचार्यस्य

ഈയാഴ്ചയിലെ വിജയി

ADWAITH C.S. HCHSS MAPRANAM

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • ADWAITH C.S. HCHSS MAPRANAM
  • Ananthan Narayanan
  • Ibrahim Muttumana
  • Harikrishnan
  • Gouri Illikkal
  • Rajani P G
  • Gokul P
  • सुकुमारः
  • Dr. P Narayanan
  • Rajalekshmi A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 10-02-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. केरलकलामण्डलं कल्पितसर्वकलाशालायाः नूतन उपकुलपतिः कः ? (क) डोः धर्मराज् अटाट् (ख) डोः टी के नारायणः     (ग) डोः के जी पौलोस्
  2. ” 2018 Under 19 World Cup Cricket ” क्रीडायाः अन्तिमस्पर्धायां विजयं प्राप्तस्य राष्ट्रस्य नाम किम् ?(क) भारतम् (ख)आस्ट्रेलिया (ग)पाक्किस्थान्
  3.  ” अथ शब्दानुशासनम् ” सूत्रमेतत् – (क) ब्रह्मसूत्रस्य (ख)महाभाष्यस्य   (ग) प्रक्रियासर्वस्य
  4. कारकाणि – (क) ६ (ख) ७ (ग) ८
  5.  ” भीत्रार्थानां भयहेतुः ” किं कारकम् अभिप्रेतम् ? (क) करणम् (ख) अपादानम् (ग) अधिकरणम्
  6. पृथिव्याः स्वभावः –  (क) शब्दः (ख) स्पर्शः (ग) गन्धः
  7. ———उच्छिष्टं जगत्सर्वम् । (क) बाणस्य (ख) भारवेः (ग) पाणिनेः
  8. शकुन्तलापुत्रः ——–। (क) श्वेतकेतुः (ख) सर्वदमनः (ग) आरुणिः
  9. मेघदूतम् एकम् ———-।(क)महाकाव्यम् (ख) चम्पूकाव्यम् (ग) खण्डकाव्यम्
  10. पठत संस्कृतम्। अत्र कर्तृपदं किम् ? (क) त्वम् (ख) वयम् (ग) यूयम्

ഈയാഴ്ചയിലെ വിജയി

ARCHANA.K. V , Kannur university B.Ed centre, Dharmasala

“അഭിനന്ദനങ്ങള്‍”

1. ടി.കെ.നാരായണ:
2. ഭാരതം
3 .മഹാഭാഷ്യസ്യ
4. ഷട്
5. അപാദാനം
6. ഗന്ധ:
7. ബാണസ്യ
8. സർവദമന:
9. ഖണ്ഡകാവ്യം
10. യൂയം

9 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • Dr. P. Narayanan
  • ARCHANA.K. V , Kannur university b.ed centre, Dharmasala
  • Rajalekshmi.A
  • GOKUL P
  • RAJANI
  • Smitha nambiar GHS Nellikkurussi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 03-02-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अस्मिन् वर्षे (2018) पद्मश्री प्राप्ता पारम्पर्य वैद्या का ? (क) लक्ष्मिक्कुट्टियम्मा (ख) सी के जानू (ग) वल्लियम्मा
  2. भागवत पुराणे कति स्कन्द्धाः सन्ति ? (क) 12  (ख) 10  (ग) 18
  3. पुराणानाम्  गणना मध्ये भद्वयेन विवक्षिते पुराणे के ? (क) भागवत,भागवती (ख) भविष्य,भूत (ग)भागवत,भविष्य
  4. कः सर्पयज्ञम् कृतवान्  ? (क) परीक्षित् (ख) जनमेजयः (ग)युधिष्ठिरः
  5. युधिष्ठिरस्य राजसूययज्ञे श्रीकृष्णः कस्य वधम् अकरोत् ? (क) बाणासुरस्य (ख)प्रलम्बासुरस्य (ग) शिशुपालस्य
  6. अस्मिन् महाकाव्यं किम् ? (क) गङ्गालहरी (ख) सौन्दर्यलहरी (ग) किरातार्जुनीयम्
  7. शकुन्तलां पालितः मुनिः कः? (क) कण्वः (ख) गौतमः (ग) मरीचिः
  8. “अर्थो हि कन्या परकीय एव ” एषा उक्तिः कस्मिन् नाटके भवति ? (क) उत्तररामचरिते (ख)मृच्छकटिके (ग) अभिज्ञानशाकुन्तले
  9. वेणीसंहारस्य कर्ता कः? (क)विशाखदत्तः (ख)जयदेवः (ग) भट्टनारायणः
  10. जातकमाला केन विरचितं भवति ? (क) उपगुप्तेन (ख) आर्यशूरेण (ग) नागदेवेन

ഈയാഴ്ചയിലെ വിജയി

SMITHA NAMBIAR, GHS NELLIKKURUSSI

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • SMITHA NAMBIAR, GHS NELLIKKURUSSI
  • SEETHA K KAPOTHAN

9 ഉത്തരങ്ങള്‍ ശരിയാക്കിയവര്‍:

  • Anjana ms LFCHS
  • Anilkumar
  • Rajalekshmi.A
  • श्रीप्रिया, तलिप्परमपा यू पी
  • Dr. P. Narayanan
  • Sre edevi
  • DEVIKA MADHU
  • Gokul P
  • രജനി പി. ജി

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 27-01-2018

प्रश्नोत्तरम्।

 

 

 

 

  1. सुबन्तं तिङन्तम् च (क) पदम् (ख) धातुः (ग) प्रत्ययः
  2. वाक्यपदीयं केन विरचितं भवति ?(क) पाणिनिना (ख) भर्तृहरिणा (ग) पतञ्चलिना
  3. शिक्षा क्षयं गच्छति कालपर्ययात् – (क)कालिदासः (ख)भासः (ग) भारविः
  4. प्रौढमनोरमा व्यख्यानम् -(क) गीता (ख) सिद्धान्तकौमुदी (ग)ऋृग्वेदः
  5. कुचेलोपाख्यानम् (क) महाभारतम् (ख) भागवतम् (ग) रामायणम्
  6. हरित्रातः – अस्य विग्रहः (क) हरये त्रातः (ख) हरेः त्रातः (ग) हरिणा त्रातः
  7. ” बभूविथ ” अत्र लकारः  (क) लुट् (ख) लिट् (ग) लोट्
  8. ” सर्वदोमाधवः पायात्  ” (क) उपमा (ख) श्लेषः (ग) काव्यलिङ्गम्
  9.  ” अग्निमीले पुरोहितम् ” मन्त्रः एषः (क) ऋृग्वेदस्य (ख) यजुर्वेदस्य (ग) सामवेदस्य
  10. परामर्शजन्यं ज्ञानम्  –  (क) अनुमानम् (ख) प्रत्यक्षम् (ग) उपमानम्

Last date: 27-01-2018

ഈയാഴ്ചയിലെ വിജയി

ROHITH M S, NHSS Irinjalakuda

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • ROHITH M S, NHSS Irinjalakuda
  • REVATHY K M, TRIPUNITHURA
  • Vijayan V Pattambi
  • Ramachandran
  • Saritha Vinod
  • Amrutha C J
  • Adidev C S
  • Lakshmi I J
  • Jyotsna K S
  • Lalithambika Vijayan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 20-01-2018

 

 

           प्रश्नोत्तरम् ।

 

 

 

 

  1. अष्टपञ्चाशत्तमः राज्यस्तरीय केरला स्कूल् कलोल्सवे सुवर्णचषकं प्राप्ता जिल्ला का ? (क) तृश्शूर् (ख) कोषिक्कोट् (ग)मलप्पुरम्
  2. मुद्राराक्षसस्य रचयिता कः ?(क) जयदेवः (ख) विशाखदत्तः(ग) भट्टनारायणः
  3. नारिकेलफलसम्मितं वचः कस्य ? (क)भासस्य (ख)भारवेः (ग) व्यासस्य
  4. ” अजविलापः ” रघुवंशस्य कस्मिन् सर्गे भवति ? (क) पञ्चमे  (ख) अष्टमे (ग) नवमे
  5. ” वाक्यं रसात्मकं काव्यम् ”  (क) क्षेमेन्द्रस्य (ख) मम्मटस्य (ग)वामनस्य
  6. कुमारसम्भवे कुमारः ——–।(क)तारकासुरः (ख) शङ्करः (ग)कार्तिकेयः
  7. केरलेषु संस्कृतलोकाय प्रप्रथमं “संस्कृत मोबैल् आप् ” किम्?(क) संस्कृतम् आप् (ख)सङ्क्रिट् आप् (ग) नववाणि आप्
  8. ” उत्तिष्ठत जाग्रत प्राप्यवरान्निबोधत ” (क) केनोपनिषद् (ख) प्रश्नोपनिषद् (ग) कठोपनिषद्
  9. हिमवतः पत्नी (क) मेना (ख) पार्वती (ग) भूमिः
  10. ” लीलाकमलपत्राणि गणयामास पार्वती ” अत्र कः भावः ? (क) लज्जा (ख) भयम् (ग) धैर्यम्

 

Lastdate : 20-01-2018

ഈയാഴ്ചയിലെ വിജയി

Smitha nambiar GHS Nellikkurussi

“അഭിനന്ദനങ്ങള്‍”

ശെരിയുത്തരമയച്ചവര്‍:

  • Smitha nambiar GHS Nellikkurussi
  • Gokul P Anangannadi HSS Panamanna
  • Gokuldas Holycross HSS Mapranam
  • Adidev C S Harisree Vidyanikethan Thazhekkad
  • Satwik B Pudukkad
  • Geetha Gopalan
  • Rajani P G Ottappalam
  • Baiju P Nayarangadi
  • Vijitha Thrissur
  • Ambika K

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 13-01-2018

प्रश्नोत्तरम्।

 

 

 

 

  1. अष्टपञ्चाशत्तमः राज्यस्तरीय केरला स्कूल् कलोल्सवम् कस्यां जिल्लायाम् भवति ?(क) कोषिक्कोड् (ख) तृश्शूर् (ग)एरणाकुलम्
  2. किरातार्जुनीये किरातः कः ? (क) शिवः (ख) विष्णुः (ग) नारदः
  3. सरस्वती कण्ठाभरणस्य रचयिता कः ? (क) भोजः (ख) दण्डिः (ग) कालिदासः
  4.  कति रूपकाणि ? (क) नव (ख) दश (ग) एकादश
  5. मेघदूतम् एकम् ———–। (क) महाकाव्यम् (ख) चम्पूकाव्यम् (ग) खण्डकाव्यम्
  6. राजेन्दुरिन्दुः क्षीरनिधाविव । क ? (क) दिलीपः (ख)दशरथः (ग) रघुः
  7. वसिष्ठपत्नी का ? (क) शर्मिष्ठा (ख) गौतमी (ग) अरुन्धती
  8. आशीर्वचनसंयुक्ता स्तुतिः ———-। (क) नेपथ्यम् (ख)प्रस्थावना (ग) नान्दी
  9. ———-इत्येव न साधु सर्वम् । (क) इतिहासम् (ख) नाटकम् (ग) पुराणम्
  10. म्रभ्नैर्याणां त्रयेण त्रिमुनियतियुतम् ————। (क) स्रग्धरा (ख)मन्दाक्रान्दा (ग) वसन्ततिलकम्

Lastdate: 13-01-2018

ഈയാഴ്ചയിലെ വിജയി

Rajani P G, Gokulam House, Thottakara

അഭിനന്ദനങ്ങൾ

ശരിയുത്തരമയച്ചവർ:

  • Rajani P G, Gokulam House, Thottakara
  • Gokul P Anangannadi HSS Panamanna
  • Chithira K M Tripunithura
  • Revathy K. M TRIPUNITHURA

 

 

PRASNOTHARAM 06-01-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. शक्तिभद्रस्य देशः कुत्र ?( क) कश्मीरः (ख) कर्णाटकम् (ग) केरलम्
  2. कृष्णस्य समीपम् – (क) कृष्णसमीपम् (ख) उपकृष्णम् (ग) सहकृष्णम्
  3. ————- सङ्कल्पकम् । (क) मनः (ख) हृदयः (ग) बुद्धिः
  4. पाणिनेः महाकाव्यम् किम् ? (क)जाम्बवतीजयम् (ख) बालचरितम् (ग) महानन्दमयम्
  5. लिम्पतीव तमोsङ्गानि वर्षतीवाञ्जनं नभः । अलङ्कारः कः ?  (क) उपमा (ख) उत्प्रेक्षा (ग) रूपकम्
  6. मृच्छकटिकम् इति नाटके नायकः कः ? (क) चाणक्यः (ख) उदयनः (ग) चारुदत्तः
  7. शकुन्तलाय़ाः माता का ? (क) मेनका (ख) गौतमी (ग) पार्वती
  8. ननमयययुतेयं ———- भोगिलोकैः। (क) शालिनी (ख) मालिनी (ग) तोटकम्
  9. अवस्थानुकृतिः———-।(क) नृत्तम् (ख) नाट्यम् (ग) नृत्तम्
  10. रामगिर्याश्रमेषु वसतिं चक्रे। कः ? (क)इन्द्रः (ख) यक्षः (ग) किन्नरः

Last date: 06-01-2018

ഈയാഴ്ചയിലെ വിജയി

SOPHIA .E .V, G. H. S.S KOTTAYI

“അഭിനന്ദനങ്ങൾ”

ശരിയുത്തരമയച്ചവർ:

  • SOPHIA .E .V, G. H. S.S KOTTAYI
  • Jyotsna K S
  • Sathyan Arickatt
  • Adidev C S
  • Raja lakshmi
  • Anoop kolam kanni
  • Amrutha C J

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM 30-12-2017

 

प्रश्नोत्तरम्।

 

 

 

 

  1. प्रयोजनमनुद्दि्श्य ————- न प्रवर्तते   (क) मन्दोsपि (ख) धीरोsपि (ग) उत्साही
  2. अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तम् (क) कल्पः (ख) छन्दः (ग) निरुक्तम्
  3. अष्टाध्याय्याः प्रथमं सूत्रम् (क) हलन्त्यम् (ख) आद्गुणः (ग) वृद्धिरादैच्
  4. सांख्यदर्शने प्रमाणानि (क) ६ (ख) ४ (ग) ३
  5. पृथिव्याः स्वभावः (क) शब्दः (ख) गन्धः (ग) स्पर्शः
  6. दिलीपस्य महिषी (क) सुदक्षिणा (ख) सीता (ग) माण्डवी
  7. ———वाक्यं  काव्यम् ।(क) भावात्मकम् (ख) रसात्मकम् (ग) लयात्मकम्
  8. ——— जतजास्ततोगौ ।(क) इन्द्रवज्रा (ख) शालिनी (ग) उपेन्द्रवज्रा
  9. रूपरहितस्पर्शवान् ———-। (क) तेजः (ख) वायुः (ग) आकाशः
  10. राजपुरुषः इति – (क) तृतीयातत्पुरुषः (ख) षष्ठीतत्पुरुषः (ग) सप्तमीतत्पुरुषः

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S, HARISREE VIDYANIKETHAN, THAZHEKKAD

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  1. ADIDEV C S
  2. ROHITH M S NHSS IRINJLAKUDA
  3. VARSHA S SREEKRISHNAPURM
  4. DARSHNALAKSHMI V R SREEKRISHNAPURAM
  5. RAJALAKSHMI  A NHSS IRINJALAKUDA

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”