PRASNOTHARAM – 10-02-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. केरलकलामण्डलं कल्पितसर्वकलाशालायाः नूतन उपकुलपतिः कः ? (क) डोः धर्मराज् अटाट् (ख) डोः टी के नारायणः     (ग) डोः के जी पौलोस्
  2. ” 2018 Under 19 World Cup Cricket ” क्रीडायाः अन्तिमस्पर्धायां विजयं प्राप्तस्य राष्ट्रस्य नाम किम् ?(क) भारतम् (ख)आस्ट्रेलिया (ग)पाक्किस्थान्
  3.  ” अथ शब्दानुशासनम् ” सूत्रमेतत् – (क) ब्रह्मसूत्रस्य (ख)महाभाष्यस्य   (ग) प्रक्रियासर्वस्य
  4. कारकाणि – (क) ६ (ख) ७ (ग) ८
  5.  ” भीत्रार्थानां भयहेतुः ” किं कारकम् अभिप्रेतम् ? (क) करणम् (ख) अपादानम् (ग) अधिकरणम्
  6. पृथिव्याः स्वभावः –  (क) शब्दः (ख) स्पर्शः (ग) गन्धः
  7. ———उच्छिष्टं जगत्सर्वम् । (क) बाणस्य (ख) भारवेः (ग) पाणिनेः
  8. शकुन्तलापुत्रः ——–। (क) श्वेतकेतुः (ख) सर्वदमनः (ग) आरुणिः
  9. मेघदूतम् एकम् ———-।(क)महाकाव्यम् (ख) चम्पूकाव्यम् (ग) खण्डकाव्यम्
  10. पठत संस्कृतम्। अत्र कर्तृपदं किम् ? (क) त्वम् (ख) वयम् (ग) यूयम्

ഈയാഴ്ചയിലെ വിജയി

ARCHANA.K. V , Kannur university B.Ed centre, Dharmasala

“അഭിനന്ദനങ്ങള്‍”

1. ടി.കെ.നാരായണ:
2. ഭാരതം
3 .മഹാഭാഷ്യസ്യ
4. ഷട്
5. അപാദാനം
6. ഗന്ധ:
7. ബാണസ്യ
8. സർവദമന:
9. ഖണ്ഡകാവ്യം
10. യൂയം

9 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • Dr. P. Narayanan
  • ARCHANA.K. V , Kannur university b.ed centre, Dharmasala
  • Rajalekshmi.A
  • GOKUL P
  • RAJANI
  • Smitha nambiar GHS Nellikkurussi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

Leave a Reply

Your email address will not be published. Required fields are marked *