PRASNOTHARAM – 24-02-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. सङ्गीतप्रधानवेदः कः? (क) सामवेदः (ख) यजुर्वेदः (ग) ऋग्वेदः
  2. संस्कृतस्य प्रथमः चम्पूग्रन्थः भवति नलचम्पुः। तस्य कर्ता कः? (क)त्रिविक्रमः (ख)माघः (ग)कालिदासः
  3. नाट्यशास्त्रस्य कैरली विवर्तकः कः?(क) अच्युतपिषारटिः (ख) एषुत्तच्छन् (ग)के पि नारायणपिषारटिः
  4. मत्तूर् संस्कृतग्रामः कर्णाटकस्य कस्यां जिल्लायां वर्तते ? (क) शिवमोगा (ख) होसूर् (ग)बङ्गलूरु
  5. पञ्चमहाकाव्यानाम् व्याख्याता कः? (क)मल्लीनाथः (ख)दण्डिः (ग) भारविः
  6. अधो दत्तेषु केरलीयसमाजपरिष्कर्ता कः?(क) श्रीरामकृष्णपरमहंसः (ख) स्वामी विवेकानन्दः (ग)श्रीनारायणगुरुः
  7. नौकागानकर्ता कः?(क) रामपुरत्तु वार्यर्  (ख)वल्लत्तोल् (ग) कुमारनाशान्
  8. चट्टम्पिस्वामी कुत्र जनिमलभत ? (क) कालटि (ख) मेल्पत्तूर् (ग)कोल्लूर्
  9. बाल्ये विवेकानन्दस्य नाम किमासीत् ? (क) भास्करः (ख)रवीन्द्रः (ग) नरेन्द्रः
  10. अधोदत्तेषु ‘ वारि ‘ इत्यर्थकं पदं चित्वा लिखत ।(क)तटिनी (ख)सुधा (ग)सलिलम्

ഈയാഴ്ചയിലെ വിജയി

Bushara . V. P. G U P S. Nediyanga . Kannur dist.

“അഭിനന്ദനങ്ങൾ”

ശരിയുത്തരമയച്ചവർ:

  • Bushara . V. P. G U P S. Nediyanga . Kannur dist.
  • Rohith M S
  • Gokul P
  • Rajani PG
  • सुकुमारः
  • Dr. P Narayanan
  • Wilson T
  • Suresh babu
  • Sreedevi V
  • Manikandan K K
  • Mariya K W

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

 

One Response to PRASNOTHARAM – 24-02-2018

  1. Bushara . V. P. G U P S. Nediyanga . Kannur dist. says:

    1 samaveda
    2 thrivikrama
    3 narayana pisharadi
    4 sivamoga
    5 mallinatha
    6 sree narayana guru
    7 Ramapurathu varier
    8 Kollur
    9 Narendrah
    10 salilam

Leave a Reply

Your email address will not be published. Required fields are marked *