Category Archives: Prasnotharam Archives

PRASNOTHARAM – 12-05-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. अभिज्ञानशाकुन्तलं नाम नाटके नायकः कः ? (क) दुष्यन्तः (ख) उदयनः (ग) नलः
  2. कति वेदाङ्गानि सन्ति ?  (क) पञ्च (ख) षड्  (ग) दश 
  3. ” राजतरङ्गिणी ” नाम ऐतिहासिकग्रन्थस्य कर्ता कः ? (क) कल्हणः (ख) कालिदासः (ग) भासः
  4. ” जैमिनी ” कस्य दर्शनस्य उपज्ञाता भवति ? (क) मीमांसा  (ख) न्यायम् (ग) सांख्यम्
  5. ” नरेन्द्रः ” इति कस्य बाल्यकालनाम आसीत् ? (क) श्रीशङ्करः (ख) श्रीनारायणगुरुः (ग) विवेकानन्दः
  6.  ” कर्णभारं ” केन विरचितं भवति ? (क) व्यासः (ख) भासः (ग) कालिदासः 
  7.   ” मल्लीनाथः ” कस्मिन् विषये प्रसिद्धः भवति ? (क) कविः (ख) विमर्शकः (ग) व्याख्याता
  8.  अहं ———– जलं पिबामि । (क) चषकम् (ख) चषकः (ग) चषकेन
  9.   ———- परितः छात्राः तिष्ठन्ति । (क) वृक्षस्य (ख) वृक्षम्  (ग) वृक्षात् 
  10.  अद्य रविवासरः। एवं चेत् प्रपरश्वः कः वासरः  ? (क) सोमवासरः (ख) मङ्गलवासरः (ग)  बुधवासरः

ഈയാഴ്ചയിലെ വിജയി

Dr. SUNILKUMAR KOROTH, KASARAGOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • Dr. SUNILKUMAR KOROTH
  • VRINDA
  • K S LEENA
  • ANITHAKUMARI
  • SANGEETHA SANDEEP

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 05-05-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. वीथी ——। (क) रूपकम् (ख) अभिनयः (ग) नायिका
  2. प्रहसनस्य रसः —–। (क) शृङ्गारः (ख) वीरः (ग) हास्यः 
  3. “यावज्जीवेत् सुखं जीवेत् ” (क) वेदान्ती (ख) नैय्यायिकः (ग) चार्वाकः
  4. नाट्यशास्त्रस्य श्लोकसंख्या ————। (क) ४००० (ख) ५००० (ग) ६०००
  5. ताललयाश्रयम् ———-। (क) नृत्तम् (ख) नृत्यम् (ग) नाट्यम् 
  6. विदूषकः  ——–। (क) क्रोधकृत् (ख) भयकृत् (ग) हास्यकृत् 
  7. ” चातकः ” इति ———-। (क) पक्षी  (ख) मृगः  (ग) किन्नरः 
  8. कालिदासः  ———– रीत्याः कविॆः । (क) वैदर्भी (ख) गौडी (ग) पाञ्चाली
  9. आवां संस्कृतं ———– । (क) पठामि (ख) पठावः (ग) पठामः
  10.  ——–   कुत्र गच्छथ ? (क) त्वम् (ख) युवाम् (ग) यूयम् 

ഈയാഴ്ചയിലെ വിജയി

Vrinda, vrindasanskrit@gmail.com

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sangeetha Sandeep
  • Rincy Franklin
  • Gouri Illikkal
  • Athulya P S
  • Narendran
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 28-04-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. विभावरी “इत्युक्ते – (क) सूर्यः (ख) रात्रिः (ग) प्रभातम्
  2.  कुमारसम्भवे सर्गाः – (क) १६ (ख) १७ (ग) १८ 
  3.  ——– पत्रम् । (क) एषा (ख) एषः (ग) एतत्
  4.  ——– गच्छन्नासम् ।(क) अहम् (ख) सः (ग) त्वम्
  5. बालः ——— सह विद्यालयं गच्छति । (क) मित्रम् (ख) मित्रे (ग) मित्रेण
  6. राधा ———– वदति । (क) अम्बा (ख) अम्बाम् (ग) अम्बायाः
  7. माता ——— धनं ददाति । (क) भिक्षुके (ख) भिक्षुकाय (ग) भिक्षुकात्
  8. ते बालिके  ———। (क) गच्छति (ख) गच्छतः (ग) गच्छन्ति
  9. भवान् किं  ——— । (क) पठति (ख) पठामि (ग) पठसि
  10. मम ——– पञ्च जनाः सन्ति । (क) गृहस्य (ख) गृहात् (ग) गृहे

ഈയാഴ്ചയിലെ വിജയി

Sangeetha Sandeep , Ernakulam

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • Athulya K S
  • Adidev C S
  • Sreekumar mamangalam
  • Ashiq Ibrahim
  • Ananthu Subran
  • Nandini Nandanam

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM 21-04-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः नटः कः ?(क)ऋद्धिसेन् (ख)षारूख् खान् (ग) फहद् फासिल्
  2. ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः सहनटः कः ? (क) अलन्सियर्  (ख) इन्द्रन्स् (ग) फहद् फासिल्
  3. ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः गायकः कः ? (क) एम् जी श्रीकुमारः  (ख) येशुदासः (ग) विजय् येशुदासः
  4. ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः निर्देशकः कः ? (क) जयराजः (ख) अटूर् गोपालकृष्णः (ग) लाल् जोस्
  5. ———— नाम  शङ्करः ।(क) मम (ख) माम् (ग) मया
  6. मम ———- नाम शिवगुरुः । (क) पितरः (ख) पितुः (ग) पित्रा
  7. मम ————– नाम आर्याम्बा । (क) अम्बया (ख) अम्बायाम् (ग) अम्बायाः
  8. पुत्र , —————- फलानि क्रीत्वा आगच्छतु ।(क) आपणम् (ख) आपणात् (ग) आपणस्य
  9. गीर्वाणभारती का ? (क) मलयालभाषा (ख) संस्कृतभाषा (ग) तमिल् भाषा
  10. क्रियापदं चित्वा लिखत । (क) भवती (ख) गायति (ग) पुष्पाणि

ഈയാഴ്ചയിലെ വിജയി

Gayathri Viswanathan

“അഭിനന്ദനങ്ങള്‍”

 

ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Gayathri Viswanathan
  • Gouri Illikkal
  • Adwaith C S
  • Adidev C S
  • Sreejith E S
  • Kavitha Balakrishnan
  • Antony madathiparambil
  • Sangeetha Sandeep

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 14-04-2018

 

 

प्रश्नोत्तरम्।

 

 

 

  1. लोकार्योग्यदिनम् कस्मिन् दिनाङ्के भवति ? (क) एप्रिल् ६  (ख) एप्रिल् ७   (ग)  एप्रिल् ८
  2.    २०१८ वर्षस्य  कोमण् वेल्त् गेयिम्स् ( Common Wealth Games)  कस्मिन्  राष्ट्रे प्रचलति ?                                   (क) श्रीलङ्का (ख) मलेष्या (ग) आस्ट्रेलिया
  3. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ४८ किलोग्राम् भारोद्वहन मत्सरे प्रथम सुवर्णम् प्राप्ता भारतीयवनिता का ?           (क) मीराभाय् चानू (ख) पापुव न्यूगिनि (ग) सञ्चिता चानू
  4. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ५३ किलोग्राम् भारोद्वहन मत्सरे  सुवर्णम् प्राप्ता भारतीयवनिता का ?            (क)मीराभाय् चानू (ख) पापुव न्यूगिनि (ग) सञ्चिता चानू
  5. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ६९ किलोग्राम् भारोद्वहन मत्सरे  सुवर्णम् प्राप्तःभारतीयः कः ?                       (क)पूनं यादवः     (ख) वेङ्कट्ट  राहुलः  (ग) सतीष् कुमारः
  6. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ७७ किलोग्राम् भारोद्वहन मत्सरे  सुवर्णम् प्राप्तः भारतीयः कः ?                      (क)पूनं यादवः     (ख) वेङ्कट्ट राहुलः (ग) सतीष् कुमारः
  7. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ८५ किलोग्राम् भारोद्वहन मत्सरे  सुवर्णम् प्राप्तः भारतीयः कः ?                           (क) पूनं यादवः    (ख) वेङ्कट्ट राहुलः (ग) सतीष् कुमारः
  8. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् १० मीटर् एयर् पिस्टल् (10 m Air Pistol ) मत्सरे  सुवर्णम् प्राप्ता भारतीयवनिता का ? (क) मनु भाक्कर् (ख) हीना (ग) एलीना
  9. बुद्धं शरणं गच्छामि । अत्र कर्ता कः ? (क) अहम् (ख) त्वम्  (ग) सः
  10. संस्कृतभाषायां कति विभक्तयः सन्ति ? (क) पञ्च (ख) षट् (ग) सप्त

ഈയാഴ്ചയിലെ വിജയി

Sangeetha Sandeep , Ernakulam

“അഭിനന്ദനങ്ങൾ”

 

ശരിയുത്തരങ്ങൾ:

1 ഏപ്രിൽ 7
2 ആസ്‌ട്രേലിയ
3 മീരാഭായ് ചാനു
4 സഞ്ജിത ചാനു
5 പൂനം യാദവ
6 സതീഷ് കുമാർ
7 വെങ്കട്ട രാഹുല
8 മനു ഭാക്കർ
9 അഹം
10 സപ്ത

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ

PRASNOTHARAM – 07-04-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. केरलीयचलचित्ररंगे समग्रयोगदानं पुरस्कृत्य दीयमानः जे सी डानियल् पुरस्कारः(२०१८) कस्मै घोषितः ?(क) श्रीकुमारन् तम्पी वर्याय (ख)अटूर् गोपालकृष्णन् वर्याय (ग)एम् टी वासुदेवन् वर्याय
  2.  सन्तोष् ट्रोफीं(२०१८) प्राप्तस्य गणस्य नाम । (क) कोल्कत्ता (ख) बङ्गाल् (ग) केरलम्
  3. किरणः  समानार्थं पदम् ।(क)मयूरः (ख)करः (ग)मयूखः
  4. मन्त्री ——- पारितोषिकं ददाति ।(क) सैनिकाय (ख) सैनिकः (ग) सैनिके
  5. यूयं किमर्थं ———। (क) पठन्ति (ख) पठामः (ग) पठथ
  6. पटोलः  (क) शाकम् (ख)पुष्पम् (ग)फलम्
  7. खलु +अहम् =———–। (क) खलोहम् (ख)खल्वहम् (ग)खलोsहम्
  8. बालाः उच्चैः ———। (क)हसति (ख)हसतः (ग) हसन्ति
  9. अद्य रविवासरः।तर्हि परश्वः कः वासरः?(क) सोमवासरः (ख)मङ्गलवासरः(ग)बुधवासरः
  10. संख्यां  लिखतु –५० (क)पञ्चाशत् (ख)पञ्चशतम् (ग)पञ्चदश

ഈയാഴ്ചയിലെ വിജയി

ARCHANA.K. V., Kannur

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  1. GOKUL P
  2. RAJANI P G
  3. ANJANA M S
  4. SMITHA NAMBIAR
  5. RAJALAKSHMI A
  6. AMRUTHA C J
  7. ADIDEV C S
  8. SATHWIK BIJOY
  9. NANDAGOPAN R
  10. SUNILKUMAR
  11. SUNIL V J
  12. GRACY PHILIP

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 31-03-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. केरल राज्यस्य राज्यफलं किम् ? (क) पनसफलम् (ख) आम्रफलम् (ग) अनानसफलम्
  2. लोकजलदिनं कस्मिन् दिने भवति ? (क) मार्च २१ (ख) मार्च २२ (ग) मार्च २३
  3. दत्तेषु बहुवचनरूपं लिखत ।(क) ददतु (ख)ददातु (ग) पठतु
  4.  ——  पुष्पम् । (क) एषः (ख) एषा (ग) एतत्
  5. सः बालकः ——–। (क) अस्ति (ख)अस्मि (ग) असि
  6. ते बालिके ———। (क) अस्ति (ख) स्तः (ग) सन्ति
  7. अहं प्रातः ५ वादने ——–। (क) उत्तिष्ठसि (ख) उत्तिष्ठामि (ग) उत्तिष्ठति
  8. वयं संस्कृतं ————। (क) जानामि (ख) जानीवः (ग)जानीमः
  9. भवान् श्लोकम् ———-। (क) अवदत् (ख) अवदन् (ग) अवदः
  10. वयल्किलि समरम्” कस्यां जिल्लायां भवति । (क) कण्णूर् (ख) कोषिक्कोट् (ग) वयनाट्

 

ഈയാഴ്ചയിലെ വിജയി

സീത.കെ,കപോതൻ

“അഭിനന്ദനങ്ങള്‍”

എല്ലാ ഉത്തരങ്ങളും ശരിയാക്കിയവര്‍:

  • സീത.കെ,കപോതൻ
  • രാജലക്ഷ്മി എ.

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 24-03-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ISL 2018 अन्तिमस्पर्धायां विजयं प्राप्तः क्रीडागणः कः?(क) बङ्गलूरु एफ् सी (ख) चेन्नैयिन् एफ् सी (ग) एफ् सी गोवा
  2. गतसप्ताहे दिवंगतः विख्यातः शास्त्रज्ञः कः ? (क) स्टीफन् होक्किन्स् (ख) जोर्ज् होक्किन्स् (ग) आन्टणी होक्किन्स्
  3. ” गच्छामि ” इति ————– । (क)प्रथमपुरुषैकवचनम् (ख) मध्यमपुरुषैकवचनम् (ग)उत्तमपुरुषैकवचनम्
  4. छात्रः काव्यं पठति । रेखाङ्कितस्य पदस्य लोट् रूपं किम् ? (क) पठतु (ख) पठथ (ग) पठानि
  5. ” क्री़डामि ” इति क्रियापदस्य प्रयोगे कर्तृपदं किम्  ? (क) त्वम् (ख) अहम् (ग) सः
  6. ” तत्त्वमसि ” इत्यत्र क्रियापदं किम् ? (क) तत् (ख) त्वम् (ग) असि
  7. बालकः ——— गच्छति । (क) गृहस्य (ख) गृहम् (ग) गृहे
  8. भिक्षुकः कस्यचित् ———– गृहम् अगच्छत् ।(क) धनिकस्य (ख) धनिकात् (ग) धनिके
  9. महाभारतकथाम् आश्रित्य भासेन विरचितं नाटकम् । (क) अभिषेकनाटकम् (ख) प्रतिमानाटकम् (ग) ऊरुभङ्गम्
  10. ” अनपत्यता ” इति पदस्य अर्थः कः  ? (क) पत्योः अभावः (ख)सन्तानराहित्यम् (ग) पुत्रलाभः

ഈയാഴ്ചയിലെ വിജയി

ANJANA M S, LFCHS IRINJALAKUDA

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • ANJANA M S, LFCHS IRINJALAKUDA
  • ARCHANA K V, Kannur university B.Ed centre

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARM – 17-03-2018

 

         

 प्रश्नोत्तरम्

 

 

  1. २०१७ तम वर्षस्य केरलराज्यस्तरीय चलचित्र पुरस्कारे श्रेष्ठं चलचित्रं किम् ? (क) टेक् ओफ् (ख)ओट्टमुऱि वेलिच्चम् (ग)तोण्डिमुतलुं दृक्साक्षियुम्
  2. २०१७ तम वर्षस्य केरलराज्यस्तरीय चलचित्र पुरस्कारे श्रेष्ठः नटः कः ? (क) फहद् फासिल् (ख)विनायकः (ग) इन्द्रन्स्
  3. २०१७ तम वर्षस्य केरलराज्यस्तरीय चलचित्र पुरस्कारे श्रेष्ठा नटी का ? (क) पार्वती (ख) सुरभी लक्ष्मी (ग) मञ्जु वार्यर्
  4. २०१७ तम वर्षस्य केरलराज्यस्तरीय चलचित्र पुरस्कारे श्रेष्ठः निर्देशकः(director ) कः ? (क) सञ्जु सुरेन्द्रः (ख)लिजो जोस् पल्लिश्शेरी (ग) वी सी अभिलाषः
  5. २०१७ तम वर्षस्य ओस्कार्  चलचित्र पुरस्कारे श्रेष्ठं चलचित्रं किम् ?(क) The Shape Of Water (ख) Get Out (ग) Moon Light
  6. वायवः ———–। (क) पञ्च (ख) त्रयः (ग) चत्वारः
  7. ” मनीषा ” सन्धिच्छेदं  किम् ? (क) मनः + ईषा (ख) मनो + ईषा (ग) मनस् + ईषा
  8. ” पितृ ” शब्दस्य षष्ठी एकवचनम् ।(क) पित्रा (ख) पितुः (ग) पितरि
  9. ” उदरम् ” इत्यर्थकं पदम् । (क) नासिका (ख) कुक्षिः (ग) भ्रमरः
  10. त्रिपुरा राज्यस्य नूतन मुख्यसचिवः कः ? (क)बिप्लव् कुमार् देव् (ख) कोण्राट् साङ्ग्मा (ग) नेफ्यू रियो

ഈയാഴ്ചയിലെ വിജയി

राम्, himasailam77@gmail.com

“അഭിനന്ദനങ്ങള്‍” 

ശരിയുത്തരങ്ങള്‍

  1. ओट्टमुऱि वेलिच्चम्
  2. इन्द्रन्स्
  3. पार्वती
  4. लिजो जोस् पल्लिश्शेरी
  5. The Shape of Water
  6. पञ्च
  7. मनस् + ईषा
  8. पितुः
  9. कुक्षिः
  10. बिप्लव् कुमार् देव्

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • राम्
  • SEETHA K KAPOTHAN
  • JANCY ANTONY
  • NIVYA A K
  • HARITHA RATHEESH
  • MALINI
  • ADITHYA P P

PRASNOTHARAM – 10-03-2018

 

प्रश्नोत्तरम्।

 

 

 

  1.  ” सैव ” अस्य सन्धिच्छेदः  कः ? (क) सा + इव  (ख)   सा + एव (ग) सः + एव
  2. वानरराजस्य सुग्रीवस्य मन्त्त्री कः  आसीत्  ? (क) जाम्बवान् (ख) हनुमान् (ग) अङ्गदः
  3. ” शं नो वरुणः ” इति ध्येयवाक्यं कस्याः संस्थायाः भवति ? (क) भारत नौसेना (ख) भारत शासनम् (ग)भारत करसेना
  4. बालकः श्वः विनोदयात्रां —————–। (क) करोति (ख)कुर्वन्ति (ग) करिष्यति
  5. ————-पतितं तोयं सागरं प्रति गच्छति ।(क) आकाशेन (ख) आकाशात् (ग) आकाशस्य
  6. ” लेखनी ” शब्दस्य द्वितीया बहुवचनरूपं किम् ? (क) लेखन्यः (ख) लेखनीः (ग) लेखनीम्
  7. बृहत्तमं पुराणं किम् ? (क) गरुडपुराणम् (ख) स्कन्धपुराणम् (ग) अग्निपुराणम्
  8. एषु संस्कृत व्याकरणग्रन्थस्य नाम किम् ? (क) विक्रमोर्वशीयम् (ख) अष्टाध्यायी (ग) नारायणीयम्
  9. कविकुलगुरुः कः ? (क) कालिदासः (ख) भासः (ग) व्यासः
  10. एषु भासविरचितं नाटकं किम् ? (क) नागानन्दम् (ख) कर्णभारः (ग) अभिज्ञानशाकुन्तलम्

ഈയാഴ്ചയിലെ വിജയി

RAJALAKSHMI A

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍

1.सा + इव
2.हनूमान्
3.भारत नौसेना
4.करिष्यति
5.आकाशात्
6.लेखनीः
7.स्कन्दपुराणम्
8.अष्टाध्यायी
9.कालिदासः
10.कर्णभारः

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • RAJALAKSHMI A
  • Ahulya Ramesh
  • Akshay Johny
  • Adidev C S
  • Sooryagayathri
  • Bijoy M R
  • Sharooq
  • सुकुमारः

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”