PRASNOTHARAM – 03-02-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अस्मिन् वर्षे (2018) पद्मश्री प्राप्ता पारम्पर्य वैद्या का ? (क) लक्ष्मिक्कुट्टियम्मा (ख) सी के जानू (ग) वल्लियम्मा
  2. भागवत पुराणे कति स्कन्द्धाः सन्ति ? (क) 12  (ख) 10  (ग) 18
  3. पुराणानाम्  गणना मध्ये भद्वयेन विवक्षिते पुराणे के ? (क) भागवत,भागवती (ख) भविष्य,भूत (ग)भागवत,भविष्य
  4. कः सर्पयज्ञम् कृतवान्  ? (क) परीक्षित् (ख) जनमेजयः (ग)युधिष्ठिरः
  5. युधिष्ठिरस्य राजसूययज्ञे श्रीकृष्णः कस्य वधम् अकरोत् ? (क) बाणासुरस्य (ख)प्रलम्बासुरस्य (ग) शिशुपालस्य
  6. अस्मिन् महाकाव्यं किम् ? (क) गङ्गालहरी (ख) सौन्दर्यलहरी (ग) किरातार्जुनीयम्
  7. शकुन्तलां पालितः मुनिः कः? (क) कण्वः (ख) गौतमः (ग) मरीचिः
  8. “अर्थो हि कन्या परकीय एव ” एषा उक्तिः कस्मिन् नाटके भवति ? (क) उत्तररामचरिते (ख)मृच्छकटिके (ग) अभिज्ञानशाकुन्तले
  9. वेणीसंहारस्य कर्ता कः? (क)विशाखदत्तः (ख)जयदेवः (ग) भट्टनारायणः
  10. जातकमाला केन विरचितं भवति ? (क) उपगुप्तेन (ख) आर्यशूरेण (ग) नागदेवेन

ഈയാഴ്ചയിലെ വിജയി

SMITHA NAMBIAR, GHS NELLIKKURUSSI

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • SMITHA NAMBIAR, GHS NELLIKKURUSSI
  • SEETHA K KAPOTHAN

9 ഉത്തരങ്ങള്‍ ശരിയാക്കിയവര്‍:

  • Anjana ms LFCHS
  • Anilkumar
  • Rajalekshmi.A
  • श्रीप्रिया, तलिप्परमपा यू पी
  • Dr. P. Narayanan
  • Sre edevi
  • DEVIKA MADHU
  • Gokul P
  • രജനി പി. ജി

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM – 03-02-2018

  1. Smitha nambiar GHS Nellikkurussi says:

    १ लक्षिकुट्टियम्मा
    २ १२
    ३ भागवंत भविष्यं
    ४ जनमेजयः
    ५ शिशुपालस्य
    ६ किरातार्जुनियं
    ७ कण्वः
    ८ शाकुन्तले
    ९ भट्ट नारायण‌
    १० आर्यशूरेण

Leave a Reply

Your email address will not be published. Required fields are marked *