PRASNOTHARAM 30-12-2017

 

प्रश्नोत्तरम्।

 

 

 

 

  1. प्रयोजनमनुद्दि्श्य ————- न प्रवर्तते   (क) मन्दोsपि (ख) धीरोsपि (ग) उत्साही
  2. अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तम् (क) कल्पः (ख) छन्दः (ग) निरुक्तम्
  3. अष्टाध्याय्याः प्रथमं सूत्रम् (क) हलन्त्यम् (ख) आद्गुणः (ग) वृद्धिरादैच्
  4. सांख्यदर्शने प्रमाणानि (क) ६ (ख) ४ (ग) ३
  5. पृथिव्याः स्वभावः (क) शब्दः (ख) गन्धः (ग) स्पर्शः
  6. दिलीपस्य महिषी (क) सुदक्षिणा (ख) सीता (ग) माण्डवी
  7. ———वाक्यं  काव्यम् ।(क) भावात्मकम् (ख) रसात्मकम् (ग) लयात्मकम्
  8. ——— जतजास्ततोगौ ।(क) इन्द्रवज्रा (ख) शालिनी (ग) उपेन्द्रवज्रा
  9. रूपरहितस्पर्शवान् ———-। (क) तेजः (ख) वायुः (ग) आकाशः
  10. राजपुरुषः इति – (क) तृतीयातत्पुरुषः (ख) षष्ठीतत्पुरुषः (ग) सप्तमीतत्पुरुषः

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S, HARISREE VIDYANIKETHAN, THAZHEKKAD

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  1. ADIDEV C S
  2. ROHITH M S NHSS IRINJLAKUDA
  3. VARSHA S SREEKRISHNAPURM
  4. DARSHNALAKSHMI V R SREEKRISHNAPURAM
  5. RAJALAKSHMI  A NHSS IRINJALAKUDA

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

 

2 Responses to PRASNOTHARAM 30-12-2017

  1. Adidev.c.s says:

    1.മന്ദോപി
    2.നിരുക്തം
    3.വൃദ്ധരാദൈച്
    4.3
    5.ഗന്ധം
    6.സുദക്ഷിണ
    7.രസാത്മകം
    8.ഉപേന്ദ്രവജ്രാ
    9.വായുഃ
    10.ഷഷ്ഠിതത്പുരുഷഃ

Leave a Reply

Your email address will not be published. Required fields are marked *