Category Archives: Prasnotharam Archives

PRASNOTHARAM 23-12-2017

 

प्रश्नोत्तरम्।

 

 

 

  1. अमरशक्तिनामको नृपः  —(क) तन्त्रशास्त्रम्  (ख) जातकमाला (ग) पञ्चतन्त्रम्
  2.  ” यावज्जीवेत् सुखं जीवेत् ” (क) वेदान्ती (ख) चार्वाकः (ग) साङ्ख्यः
  3. मालतीमाधवस्य रचयिता – (क) कालिदासः (ख) भवभूतिः (ग) भारविः
  4. सोमदेवस्य प्रसिद्धा कृतिः – (क) कादम्बरी (ख) कथासरित्सागरः(ग) प्रतिमानाटकम्
  5. प्रतिमानाटकस्य इतिवृत्तम् (क) रामायणात् (ख) महाभारतात् (ग) पञ्चतन्त्रात्
  6. जयदेवकृतिरेषा –  (क) गीतागोविन्दम् (ख) स्तोत्रमाला (ग) नारायणीयम्
  7. राजतरङ्गिण्याः प्रणेता – (क) कल्हणः (ख) भारविः (ग) क्षेमेन्द्रः
  8. पाणी च पादौ च – (क) पाणीपादौ (ख) पाणिपादम् (ग) पाणिपादः
  9. यथाशक्ति- समासः कः ? (क) अव्ययीभावः (ख) तत्पुरुषः (ग) द्वन्दः
  10. एवरस्ट् आरूढा प्रथमा दिव्याङ्गा (Differently Able )वनिता का ? (क) बचेन्द्री पाल् (ख) अरुणिमा सिन्हा (ग) कल्पना चौला

Last date: 23-12-2017

ഈയാഴ്ചയിലെ വിജയി

VARSHA S. HSS, Sreekrishnapuram

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങളയച്ചവര്‍:

  1. VARSHA S. HSS, Sreekrishnapuram
  2. Revathy K M, Trippunithura
  3. Uma Neelamana

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 16-12-2017

प्रश्नोत्तरम्।

 

 

 

Last date: 16-12-2017

 

  1. एतेषु कः प्रयोगः साधुः ?(क) ग्रामस्य परितः(ख) ग्रामं परितः (ग) ग्रामेण परितः
  2. कर्मणि प्रयोगे कर्ता कस्यां विभक्तौ प्रयोक्तव्यः ?(क) प्रथमायां (ख) तृतीयायां (ग) पञ्चम्यां
  3. उपमालङ्कारवाचकशब्दः — (क) एव (ख) मन्ये (ग) इव
  4. “बहुजनहिताय बहुजनसुखाय ” एतत् ध्येयवाक्यम् (क) दूरदर्शिन्याः (ख) दूरवाण्याः (ग) आकाशवाण्याः
  5.   ” ताराप्पूर् ” इति नगरं कथं विख्यातम् ? (क) आणवनिलयेन (ख) नक्षत्रपठनकेन्द्रेण (ग) मत्स्यबन्धनकेन्द्रेण
  6. ” स्म ” योगे भूतकालार्थः कस्य लकारस्य भवति ? (क) लिट् (ख) लट् (ग) लङ्
  7. नारायणीयं कस्मिन् काव्यविभागे अन्तर्भवति ? (क) नीतिकाव्ये (ख) महाकाव्ये (ग) स्तोत्रकाव्ये
  8. कालिदासस्य अभिमततमा नगरी का इति विज्ञायते ? (क) वाराणसी (ख) अवन्ती (ग) उज्जयिनी
  9. एषु व्याकरणकारः कः ? (क) वसिष्ठः (ख) पाणिनिः (ग) कपिलः
  10. आधारार्थबोधिनी विभक्तिः — (क) सप्तमी (ख) पञ्चमी (ग) तृतीया

ഈയാഴ്ചയിലെ വിജയി

DEVAN, kapothan@gmail.com

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  1. DEVAN, kapothan@gmail.com
  2. Arshadevi M P, Highersecondary School, Sreekrishnapuram
  3. Vasudha Neelamana, vasudhaneelamana@gmail.com
  4. Sophia E V, GHSS Kottayi
  5. Smitha Nambiar, GHS Nellikkurussi
  6. Bushara V, PGUPS Nediyanga Kannur
  7. Dilkrishna C S, Std 7B St.Marys HS Chengaloor
  8. Uma, neelamana.uma@gmail.com

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 09-12-2017

 

प्रश्नोत्तरम्

 

Last date : 09-12-2017

 

  1. ध्वनेः आचार्यः कः ?
  2. कति भासनाटकानि सन्ति ?
  3. “यास्यत्यद्य शकुन्तलेति हृदयं  ” कस्य उक्तिरियम् ?
  4. नागानन्दं कस्य कृतिः भवति ?
  5. “दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम्  ” कस्य वचनम् ?
  6. तर्कसङ्ग्रहस्य कर्ता कः ?
  7. कालटी श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः अधुनातन उपकुलपतिः (Vice Chancellor ) कः ?
  8. दक्षिणकेरलस्य समुद्रतीरे आगतस्य जञ्जावातस्य (Storm ) नाम किम् ?
  9. चैनामध्ये  प्रचलिते एष्यन् मारत्तोण् चाम्प्यन् षिप् ( Asian Marathon Championship ) स्पर्धायां सुवर्णं प्राप्तः प्रथमभारतीयः कः ?
  10. अष्टचत्वारिंशत्तमस्य गोवा अन्ताराष्ट्र चलचित्रोलत्सवे उत्तमा नटी (Best Actress )  का ?

ഈയാഴ്ചയിലെ പ്രശ്നോത്തരമത്സരവിജയി

RAJALAKSHMI A

NATIONAL HSS IRINJALAKUDA

“അഭിനന്ദനങ്ങള്‍”

ഉത്തരങ്ങളയച്ചവര്‍:

  1. RAJALAKSHMI A, National HSS Irinjalakuda
  2. KEERTHI,  sagarkeerthana1@gmail.com
  3. ATHULYA, Holy Cross HSS, Mapranam
  4. SMITHA NAMBIAR, GHS Nallikkurussi
  5. GOKUL P, Gokulam House, Thottakkara, Ottappalam
  6. RAJANI P G, Anangannadi HSS, Panamanna, Ottappalam
  7. UMA NEELAMANA, neelamana.uma@gmail.com
  8. SEETHA K KAPOTHAN, kapothan@gmail.com

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 02-12-2017

 

प्रश्नोत्तरम्

 

 

 

  1. केरलवात्मीकिः कः?
  2. अकुहविसर्जनीयानां स्थानं किम्?
  3. ‘मुहूर्तं ज्वलितं श्रेयः न तु धूमायितं चिरम्’- कस्मात् ग्रन्थादुद्धृतमिदं वचनम्?
  4. ‘सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितं चैवेति’ – कस्य लक्षणमिदम्?
  5. मालतीमाधवस्य कर्ता कः?
  6. उत्तिष्ठत जाग्रत, प्राप्य वरान्निबोधत – कस्य उपनिषदः वाक्यमिदम्?
  7. अभिज्ञानशाकुन्तले अभिज्ञानं किम्?
  8. केरलराज्ये आरक्षिदले प्रथमवनिता डी.जी.पी का?
  9. भारते प्रथमतया वैद्युतलोकयानं समारब्धं राज्यम्?
  10. २०१७ तम ब्रिक्स् सम्मेलनं कस्मिन् राष्ट्रे भवति?

ഇത്തവണ മൂഴുവന്‍ ശരിയുത്തരങ്ങളും അയച്ചവര്‍ ആരുമില്ല. എങ്കിലും 9 ശരിയുത്തരങ്ങള്‍ അയച്ചവരില്‍ നിന്നു് തെരഞ്ഞെടുത്ത സീത കെ. കപോതന്‍ എന്നയാളെ വിജയിയായി പ്രഖ്യാപിക്കുന്നു. പങ്കെടുക്കുന്നവര്‍ ഉത്തരങ്ങളുടെ കാര്യത്തില്‍ കൂടുതല്‍ സൂക്ഷ്മത പുലര്‍ത്തുമല്ലോ.

ശരിയുത്തരങ്ങള്‍:

  1. वल्लत्तोल् नारायण मेनोन्
  2. कण्ठः
  3. महाभारतम्
  4. पुराणम्
  5. भवभूतिः
  6. कठोपनिषत्
  7. अङ्गुलीयकम्
  8. आर्. श्रीलेखा
  9. हिमाचलप्रदेशः
  10. चीना।

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 25-11-2017

 

प्रश्नोत्तरम्।

 

 

 

 

 

  1. ‘ वन्दे वाल्मीकिकोकिलम् ‘  अत्र कर्तृपदम् किम् ?
  2. “जननी जन्मभूमि्श्च स्वर्गादपि गरीयसी ” कस्मात् ग्रन्थात् स्वीकृतम् वाक्यम् ?
  3. ‘ ऋते ‘ इति शब्दस्य योगे का विभक्तिः ?
  4. “इचुयशानाम्  ” स्थानं किम् ?
  5. स्वप्नवासवदत्तम् नाटके कति अङ्काः सन्ति ?
  6.  ‘ केरलव्यासः ‘ इति प्रसिद्धः कः ?
  7. व्याकरणस्य भाष्यकारः कः ?
  8. प्रक्रियासर्वस्वम् केन विरचितम् भवति ?
  9. लीलावती इति गणितशास्त्रग्रन्थस्य कर्ता कः ?
  10. 2017 तम वर्षस्य लोकसुन्दरी ( Miss World ) का ?

ഈയാഴ്ചയിലെ വിജയി

Dilkrishna C Std 7-C St. Mary’s HSS Chengaloor

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • Dilkrishna C S, St.Marys HS Chengaloor
  • Gokul P
  • Rajani P G,
  • Rajani A G, GUPS Annamanada
  • Bushara V P, GUPS Nediganga, Kannur
  • Adidev C S, Sree Rama Vidyanikethan, Thazhekkad

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 18-11-2017

 

प्रश्नोत्तरम्।

 

 

 

  1. संस्कृतगद्यकविषु प्रसिद्धः कः ?
  2. सुखाद्युपलब्धिसाधनम् इन्द्रियं किम् ?
  3. वर्तमानकालबोधकः लकारः कः ?
  4. ‘ ऋटुरषाणां ‘ स्थानं किम् ?
  5. परमपुरुषार्थः कः ?
  6. “छायेव तां भूपतिरन्वगच्छत् ” भूपतिः कः ?
  7. “दीपशिखाकालिदासः” इति प्रसिद्धिं प्राप्तुं हेतुभूतः कालिदासग्रन्थः कः?
  8. ‘ सह ‘ इत्यस्य योगे विभक्तिः का ?
  9. राजस्थान् राज्ये प्रचलितायां ” Under 15 Twenty 20 Cricket ”   क्रीडायां धावनाङ्कान् विना दश विक्कटान्  (Vickets) प्राप्तस्य क्री़डालोः नाम  किम्  ?
  10. अस्य वर्षस्य एष्याकप्प् वनिता होक्कि(Asia Cup Women’s Hocky) स्पर्धायां विजयं प्राप्तं राज्यं किम् ?

ഈയാഴ്ചയിലെ വിജയി

PREMJITH C.G. GUPS RAMAPURAM, TVM.

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 11-11-2017

 

प्रश्नोत्तरम्।

 

 

  • कोषिक्कोट् नगरात्  प्रकाश्यमाना संस्कृतमासिकी का ?
  • भारतस्य ध्येयवाक्यं किम् ?
  • सर्वेन्द्रियेषु प्राधान्यतमम् इन्द्रियं किम् ?
  • नीतिशतकस्य कर्ता कः ?
  • श्रीकृष्णविलासकाव्यस्य कर्ता कः ?
  • कर्णभारं नाम नाटकं केन विरचितं भवति ?
  • नारायणीयस्य कर्ता कः ?
  • अस्य वर्षस्य( 53 th ) ज्ञानपीठपुरस्कारः कस्मै प्रदत्तः?
  • 2017 तम वर्षस्य एषुत्तच्छन् पुरस्कारं कः प्राप्तवान् ?
  •  2017 तम वर्षस्य  ” International Publisher Award ” प्राप्तस्य माध्यमस्य नाम किम्?

 

വിജയിയുടെ പേരുവിവരങ്ങള്‍ താഴെ കൊടുത്തിരിക്കുന്നു.

SOPHIA E V, GHSS KOTTAYI

ശരിയുത്തരമയച്ചവര്‍:

  • SOPHIA E V, GHSS KOTTAYI
  • Harigovind P
  • Leena K S, Pandalam,Pathanamthitta
  • Nikhitha M
  • Advaith C V
  • Anasara Rajendran
  • Jyothika Rajesh
  • Vaishnav Muralidharan
  • Sreelakshmi 7B, AUPS, Panangattiri
  • Rejanai A G, Devanandam,Kurumassery ,EKM
  • Vaisakh K
  • Biji Jayaraj
  • Vinaykrishna K T, Iritty HS
  • Dilkrishna C S std 7B St Mary’s H S Chengaloor
  • Sumathy K K
  • Bushara V P, NPGUPS, Nediyenga Kannur
  • Varsha S
  • Purushothaman M
  • Rohith M S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍………..”