PRASNOTHARAM 20-01-2018

 

 

           प्रश्नोत्तरम् ।

 

 

 

 

  1. अष्टपञ्चाशत्तमः राज्यस्तरीय केरला स्कूल् कलोल्सवे सुवर्णचषकं प्राप्ता जिल्ला का ? (क) तृश्शूर् (ख) कोषिक्कोट् (ग)मलप्पुरम्
  2. मुद्राराक्षसस्य रचयिता कः ?(क) जयदेवः (ख) विशाखदत्तः(ग) भट्टनारायणः
  3. नारिकेलफलसम्मितं वचः कस्य ? (क)भासस्य (ख)भारवेः (ग) व्यासस्य
  4. ” अजविलापः ” रघुवंशस्य कस्मिन् सर्गे भवति ? (क) पञ्चमे  (ख) अष्टमे (ग) नवमे
  5. ” वाक्यं रसात्मकं काव्यम् ”  (क) क्षेमेन्द्रस्य (ख) मम्मटस्य (ग)वामनस्य
  6. कुमारसम्भवे कुमारः ——–।(क)तारकासुरः (ख) शङ्करः (ग)कार्तिकेयः
  7. केरलेषु संस्कृतलोकाय प्रप्रथमं “संस्कृत मोबैल् आप् ” किम्?(क) संस्कृतम् आप् (ख)सङ्क्रिट् आप् (ग) नववाणि आप्
  8. ” उत्तिष्ठत जाग्रत प्राप्यवरान्निबोधत ” (क) केनोपनिषद् (ख) प्रश्नोपनिषद् (ग) कठोपनिषद्
  9. हिमवतः पत्नी (क) मेना (ख) पार्वती (ग) भूमिः
  10. ” लीलाकमलपत्राणि गणयामास पार्वती ” अत्र कः भावः ? (क) लज्जा (ख) भयम् (ग) धैर्यम्

 

Lastdate : 20-01-2018

ഈയാഴ്ചയിലെ വിജയി

Smitha nambiar GHS Nellikkurussi

“അഭിനന്ദനങ്ങള്‍”

ശെരിയുത്തരമയച്ചവര്‍:

  • Smitha nambiar GHS Nellikkurussi
  • Gokul P Anangannadi HSS Panamanna
  • Gokuldas Holycross HSS Mapranam
  • Adidev C S Harisree Vidyanikethan Thazhekkad
  • Satwik B Pudukkad
  • Geetha Gopalan
  • Rajani P G Ottappalam
  • Baiju P Nayarangadi
  • Vijitha Thrissur
  • Ambika K

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

2 Responses to PRASNOTHARAM 20-01-2018

  1. ചീഫ് എഡിറ്റർ says:

    👌👌👌👌🌹🌹🌹🌹👏👏👏🌼🌼🌼🌼🌷🌷🌷

  2. Smitha nambiar GHS Nellikkurussi says:

    १ कोषिकोट्
    २विशाखदत्तः
    ३ भारविः
    ४ अष्टमे
    ५ मम्मटः
    ६ कार्त्तिकेयः
    ७ नववाणि आप
    ८ कठोपनिषत्
    ९ मेना
    १० लज्जा

Leave a Reply

Your email address will not be published. Required fields are marked *