PRASNOTHARAM 13-01-2018

प्रश्नोत्तरम्।

 

 

 

 

  1. अष्टपञ्चाशत्तमः राज्यस्तरीय केरला स्कूल् कलोल्सवम् कस्यां जिल्लायाम् भवति ?(क) कोषिक्कोड् (ख) तृश्शूर् (ग)एरणाकुलम्
  2. किरातार्जुनीये किरातः कः ? (क) शिवः (ख) विष्णुः (ग) नारदः
  3. सरस्वती कण्ठाभरणस्य रचयिता कः ? (क) भोजः (ख) दण्डिः (ग) कालिदासः
  4.  कति रूपकाणि ? (क) नव (ख) दश (ग) एकादश
  5. मेघदूतम् एकम् ———–। (क) महाकाव्यम् (ख) चम्पूकाव्यम् (ग) खण्डकाव्यम्
  6. राजेन्दुरिन्दुः क्षीरनिधाविव । क ? (क) दिलीपः (ख)दशरथः (ग) रघुः
  7. वसिष्ठपत्नी का ? (क) शर्मिष्ठा (ख) गौतमी (ग) अरुन्धती
  8. आशीर्वचनसंयुक्ता स्तुतिः ———-। (क) नेपथ्यम् (ख)प्रस्थावना (ग) नान्दी
  9. ———-इत्येव न साधु सर्वम् । (क) इतिहासम् (ख) नाटकम् (ग) पुराणम्
  10. म्रभ्नैर्याणां त्रयेण त्रिमुनियतियुतम् ————। (क) स्रग्धरा (ख)मन्दाक्रान्दा (ग) वसन्ततिलकम्

Lastdate: 13-01-2018

ഈയാഴ്ചയിലെ വിജയി

Rajani P G, Gokulam House, Thottakara

അഭിനന്ദനങ്ങൾ

ശരിയുത്തരമയച്ചവർ:

  • Rajani P G, Gokulam House, Thottakara
  • Gokul P Anangannadi HSS Panamanna
  • Chithira K M Tripunithura
  • Revathy K. M TRIPUNITHURA

 

 

2 Responses to PRASNOTHARAM 13-01-2018

  1. ചീഫ് എഡിറ്റർ says:

    👍👍👍👍👍🌹🌹🌹🌹🌹👏👏👏👏👏

  2. രജനി പി. ജി says:

    പ്രശ്നോത്തരം
    13/1/2018

    1.തൃശ്ശൂര്‍
    2.ശിവഃ
    3.ഭോജഃ
    4.ദശ
    5.ഖണ്ഡകാവ്യം
    6.ദിലീപഃ
    7.അരുന്ധതി
    8.നാന്ദി
    9.പുരാണം
    10.സ്രഗ്‌ദ്ധര

    രജനി പി ജി
    ഗോകുലം ഹൗസ് തോട്ടക്കര
    ഒറ്റപ്പാലം

Leave a Reply

Your email address will not be published. Required fields are marked *