PRSNOTHARAM – 03-03-2018

 

प्रश्नोत्तरम्

 

Last date: 03-03-2018

 

  1. “अटवी ” इत्यस्य समानपदम् ? (क) तटाकम् (ख) कूपः (ग) वनम्
  2.  ” एकोनविंशतिः ” इति संस्कृतसंख्या कथं लिखति ? (क) १८  (ख) १९  (ग) २१
  3. कस्य मुखात् परीक्षित् महाराजः भागवतं श्रुतवान् ? (क) श्रीशुकस्य (ख) वालमीकेः (ग) नारदस्य
  4. संस्कृतम् उपभाषारूपेण घोषितस्य राज्यस्य नाम किम् ? (क) तमिल्नाटु (ख) उत्तराखण्ड् (ग) हिमाचल् प्रदेशः
  5. वेदेषु एव प्रयुज्यमानः लकारः कः ? (क) लृट्  (ख) लङ् (ग) लेट्
  6. ” अस्मद् ” शब्दस्य षष्ठी बहुवचनरूपम् ? (क) अस्माभिः (ख) अस्मत् (ग) अस्माकम्
  7. संस्कृतेन ज्ञानपीठपुरस्कारं प्राप्तवान् कः? (क) सत्यव्रतशास्त्री (ख) डा. विश्वासः  (ग) वासुदेवन् पोट्टी
  8. ” विद्याञ्च  ” इत्यस्य पदच्छेदः कथम् ? (क) विद्याः + च (ख) विद्या + च (ग) विद्याम् +च
  9. मम ——- परितः वृक्षाः सन्ति । (क) गृहात् (ख) गृहस्य (ग) गृहम्
  10. श्रीशङ्कराचार्यस्य मातुः नाम किम् ? (क) आर्याम्बा (ख) भुवनेश्वरीदेवी (ग) पुत्तलीभायी

ഈയാഴ്ചയിലെ വിജയി

Smitha nambiar GHS Nellikkurussi

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • Smitha nambiar GHS Nellikkurussi
  • കൃഷ്ണൻ ഓ പി
  • Bushara . V. P. G U P S. Nediyanga 

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

One Response to PRSNOTHARAM – 03-03-2018

  1. Smitha nambiar GHS Nellikkurussi says:

    १ वनं
    २ १९
    ३ श्री शुकस्य
    ४ उत्तराखण्डः
    ५ लेट्
    ६ अस्माकं
    ७ सत्यव्रत शास्त्रि
    ८ विद्यां च
    ९ गृहम्
    १० आय्राम्बा

Leave a Reply

Your email address will not be published. Required fields are marked *