सोलार् वञ्चनाकाण्डः- नेतारः आगस्कारिणः

तिरुवनन्तपुरम्- केरलेषु राजनैतिकक्षेत्रे विवादास्पदभूते सोलार् वञ्चनाकाण्डे व्यवहारपञ्जीकरणाय मन्त्रिसभा अधिवेशने निर्णयो जातः। भूतपूर्वः मुख्यमन्त्री श्री.उम्मन् चाण्टी तस्य द्वित्राः सहमन्त्रिणः तदानीन्तनः केन्द्रमन्त्री लोकसभा नियमसभासामाजिकेषु केचन च अस्मिन् विषये आगस्कारिणः भवन्ति। वञ्चनाकाण्डे/स्मिन् प्राड्विवाकीयान्वेषणं कृतवान् ज. शिवराजमहाभागः।तेषामधिगमं निर्देशं चानुसृत्यैव अयं निर्णयः। अत्याचारः, उत्कोचं, बलात्कारः, साक्षित्वविनाशनम्, अधिकारदुर्विनियोगः इत्यादीनी अत्र आगसां पट्टिकायां सन्ति। अत्याचार निरोधननियमः पातककर्मोपचारः(Criminal Proceedings)चानुसृत्यैव व्यवहारस्य पञ्जीकरणं भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *