कोविड् व्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणविधेयम भविष्यति इति विश्व-स्वास्थ्य संघटना।

जनीवा- कोविड् रोगव्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणविधेयं भविष्यतीत्येव प्रतीक्षा इति विश्वस्वास्थ्यसंघटना नेता टेड्रोस् अथानों गेब्रियेसस् वर्यः अवदत्। 1918 तमे वर्षे व्यापितं स्पानिष् फ्लू नामकस्य आमयस्य शमनार्थं वर्षद्वयं यावत् प्रतिपालितम् इत्यपि तेन सूचितम्। परन्तु तदानीन्तनाम् अवस्थामपेक्ष्य अधुना तान्त्रिकविद्यायाः प्रभावेण रोगव्यापनम् अल्पेन कालेन रोद्धव्यमासीत् इत्यपि स अवादीत्।

     अधुना जनानां परस्परमेलनस्य साहचर्यम् अधिकं वर्तते इत्यतः विषाणुव्यापनस्य साध्यता अपि अधिका भवति। सममेव एतत् प्रतिरोद्धुं तान्त्रिकतासाध्यता अपि विश्वे वर्तते। राष्ट्रीयैक्यं तथा आगोल-ऐक्यदार्ढ्यस्य प्राधान्यमपि तेन पृथक् सूचितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *