Daily Archives: April 28, 2020
वेतनछेदनादेशः उच्चन्यायालयेन अवालम्बितः।
![](https://navavani.org.in/wp/wp-content/uploads/2020/04/Screenshot_2020-04-28-15-59-21-288_com.google.android.googlequicksearchbox.jpg)
कोच्ची- सर्वकारीयकर्मकराणां वेतनं पञ्चमासावधिकं कणशः छित्वा स्वीकर्तुं दत्तः आदेशः उच्चन्यायालयेन स्थगितः। मासद्वयपर्यन्तमेव स्थगनादेशः। वेतनं कर्मकराणाम् अधिकार एव, तस्य न्यूनीकरणं नियमानुसारं नास्तीति न्यायालयः अवदत्।
वेतनांशं छित्वा दातुं सर्वकारः न पारयति। आर्थिकसमस्यां परिहर्तुं वेतनविलम्बः उपाधिरूपेण नानुमीयते। विपक्षदलीयसंघानाम् आवेदने एव उच्चन्यायालयस्य अयमादेशः।
गुरुतरम् आर्थिकप्रतिसन्धिं तरितुमेव वेतनावग्रहादेशो दत्त इति सर्वकारः न्यायालयम् आवेदयत्। एष वेतननिषेधो नास्ति, ईषद्भागस्य विवम्बनमेवेति सर्वकारस्य वादं निरस्यैव उच्चन्यायालयेन अयमादेशः अवालम्बितः।