वेतनछेदनादेशः उच्चन्यायालयेन अवालम्बितः।

कोच्ची- सर्वकारीयकर्मकराणां वेतनं पञ्चमासावधिकं कणशः छित्वा स्वीकर्तुं दत्तः आदेशः उच्चन्यायालयेन स्थगितः। मासद्वयपर्यन्तमेव स्थगनादेशः। वेतनं कर्मकराणाम् अधिकार एव, तस्य न्यूनीकरणं नियमानुसारं नास्तीति न्यायालयः अवदत्।

वेतनांशं छित्वा दातुं सर्वकारः न पारयति। आर्थिकसमस्यां परिहर्तुं वेतनविलम्बः उपाधिरूपेण नानुमीयते। विपक्षदलीयसंघानाम् आवेदने एव उच्चन्यायालयस्य अयमादेशः।

गुरुतरम् आर्थिकप्रतिसन्धिं तरितुमेव वेतनावग्रहादेशो दत्त इति सर्वकारः न्यायालयम् आवेदयत्। एष वेतननिषेधो नास्ति, ईषद्भागस्य विवम्बनमेवेति सर्वकारस्य वादं निरस्यैव उच्चन्यायालयेन अयमादेशः अवालम्बितः।

Leave a Reply

Your email address will not be published. Required fields are marked *