Daily Archives: February 23, 2020

वृत्तपरिचयः – श्री शङ्करनारायणः आनक्करा।

  1. वृत्तशास्त्रम्
  2. छन्दः – चार्ट्
  3. छन्दः – चार्ट्।

 

PRASNOTHARAM (भागः १२०) 29-02-2020

EPISODE – 120

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” लोकमान्यः” इति विख्यातः कः ? (क) जवहरिलाल् नेहरु  (ख) सुभाष् चन्द्रबोस्  (ग) बालगङ्गाधरतिलकः
  2. ” अपत्यम् ” इत्यस्य समानार्थकं पदम् ? (क) सन्तानः  (ख) पत्नी  (ग) अपरः
  3. ” अर्थो हि  कन्या परकीय एव ” कस्य वचनमिदम् ? (क) दुष्यन्तस्य  (ख) कण्वस्य (ग) वसिष्ठस्य
  4. अर्थगौरवेण प्रसिद्धं महाकाव्यं किम् ? (क) किरातार्जुनीयम्  (ख) रघुवंशम् (ग) कुमारसम्भवम्
  5. ” कृ” धातोः परस्मैपदि लट् लकारे प्रथमपुरुषबहुवचनं किम् ?  (क) कुर्मः  (ख)  कुरुथ  (ग) कुर्वन्ति
  6. ” माघम् ” इति प्रसिद्धं महाकाव्यम्  किम् ? (क) रघुवंशम्  (ख) शिशुपालवधम्  (ग) नैषधीयचरितम्
  7. बालकाः ——बहिः  क्रीडन्ति । (क) विद्यालयात्  (ख) विद्यालये  (ग) विद्यालयस्य
  8. यूयं क्रीडाङ्कणं ——-। (क) गच्छ  (ख) गच्छन्तु  (ग) गच्छत
  9. त्वं शास्त्रं ——। (क) पठ  (ख) पठानि (ग) पठतु
  10. माता पुत्र्या सह मन्दिरं ——। (क) गच्छामि  (ख) गच्छति  (ग) गच्छसि

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sreesha Vinod
  • Adidev C S
  • Karthik T V
  • Divyachithran N V

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

डोणाल्ड् ट्रम्पस्य आगमनाय होरापरिमितः कालः, भारतेन सह वाणिज्यसंविदः अमेरिका पश्चादगात्।

नवदिल्ली- अमेरिकाशासनाधिपस्य डोणाल्ड् ट्रम्प् वर्यस्य भारतपर्यटनं श्वः आरभते। एतदर्थं होरापरिमिते काले अवशिष्टे भारतेन सह वाणिज्यसमयतः अमेरिका पश्चाद्गत इति सूचना। कांश्चन उन्नतकर्मकरान् उद्धृत्य इन्ड्या टुडे इति माध्यमेनैव एतदावेदितम्।

भारते ट्रपस्य प्रथमं पर्यटनं भवति इदम्। अस्मिन्नवसरे उभयोः राष्ट्रयोः कृते वाणिज्यसंविद् हस्ताक्षरं करिष्यतः इति प्रतीक्षा आसीत्। परन्तु अन्तिमे निमेषे अमेरिकाराष्ट्रं समयतः प्रत्यपाययत् इति भारतीयवृत्तं सूचयति।

इतोपि समग्रतरं संविद् आयोजयितुमेव अमेरिकायाः परिश्रमः, अत एव अधुना एतत् पश्चाद्गमनम् इति अमेरिकावृत्तानां सूचना।