PRASNOTHARAM (भागः १२०) 29-02-2020

EPISODE – 120

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” लोकमान्यः” इति विख्यातः कः ? (क) जवहरिलाल् नेहरु  (ख) सुभाष् चन्द्रबोस्  (ग) बालगङ्गाधरतिलकः
  2. ” अपत्यम् ” इत्यस्य समानार्थकं पदम् ? (क) सन्तानः  (ख) पत्नी  (ग) अपरः
  3. ” अर्थो हि  कन्या परकीय एव ” कस्य वचनमिदम् ? (क) दुष्यन्तस्य  (ख) कण्वस्य (ग) वसिष्ठस्य
  4. अर्थगौरवेण प्रसिद्धं महाकाव्यं किम् ? (क) किरातार्जुनीयम्  (ख) रघुवंशम् (ग) कुमारसम्भवम्
  5. ” कृ” धातोः परस्मैपदि लट् लकारे प्रथमपुरुषबहुवचनं किम् ?  (क) कुर्मः  (ख)  कुरुथ  (ग) कुर्वन्ति
  6. ” माघम् ” इति प्रसिद्धं महाकाव्यम्  किम् ? (क) रघुवंशम्  (ख) शिशुपालवधम्  (ग) नैषधीयचरितम्
  7. बालकाः ——बहिः  क्रीडन्ति । (क) विद्यालयात्  (ख) विद्यालये  (ग) विद्यालयस्य
  8. यूयं क्रीडाङ्कणं ——-। (क) गच्छ  (ख) गच्छन्तु  (ग) गच्छत
  9. त्वं शास्त्रं ——। (क) पठ  (ख) पठानि (ग) पठतु
  10. माता पुत्र्या सह मन्दिरं ——। (क) गच्छामि  (ख) गच्छति  (ग) गच्छसि

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sreesha Vinod
  • Adidev C S
  • Karthik T V
  • Divyachithran N V

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM (भागः १२०) 29-02-2020

  1. sreeshavinod says:

    1 )ബാലഗംഗാധരതിലക:
    2 )സന്താന:
    3 )കണ്വസ്യ
    4 )കിരാതാർജ്ജുനീയം
    5 )കുർവന്തി
    6 )ശിശുപാലവധം
    7 )വിദ്യാലയാത്
    8 )ഗച്ഛത
    9 )പഠ
    10 )ഗച്ഛതി

Leave a Reply

Your email address will not be published. Required fields are marked *