Monthly Archives: December 2019

अयोध्याव्यवहारे पुनःशोधावेदनेन समं ४० सामाजिकप्रवर्तकाः।

दिल्ली – अयोध्याव्यवहारे पुनःशोधार्थम् आवेदनं समर्पयन्तः ४० सामाजिकप्रवर्तकाः सर्वोच्चन्यायालयं समुपगताः। इर्फान् हबीब्, प्रभात् पट्नायक् प्रभृतयः ४० शिक्षाविचक्षणाः तथा सामाजिकप्रवर्तकाश्च न्यायालयं समुपगताः।

राष्ट्रस्य सांस्कृतिकवैविध्यस्य धर्मनिरपेक्षतायाश्च विरुद्धः भवति सर्वोच्चन्यायालयस्य निर्णय इति ते अवदन्।
अयोध्या रामजन्मभूमिः स्यात्, तथापि तत्र मन्दिरं प्रभञ्ज्यैव मस्जिदः निर्माणं जातमित्यस्य न कोपि अवलम्भः अस्ति इत्यपि आवेदने सूचयति।

उपनिर्वाचने पराजयः, सिद्धरामय्या त्यागपत्रमदात्।

बङ्गलूरु- कर्णाटकविधानसभायाः १५ मण्डलेषु प्रचलिते उपनिर्वाचने कोण्ग्रेस् दलेन महान् पराजयः अपाप्तः। अतः कोण्ग्रेस् दलस्य विधानसभानेतृस्थानं विपक्षदलनेतृस्थानं च त्यक्तवान् सिद्धरामय्या वर्यः। पराजयस्य धार्मिकम् उत्तरदायित्वं स्वयं स्वीकृत्यैव तस्य स्थानत्यागः। प्रदेश काण्ग्रेस् अघ्यक्षः गुण्डुरावु वर्योरि त्यागपत्रं दातुं सन्नद्धः इति श्रूयते।

संस्कृतपठनम् अद्यापि प्रसक्तम्- मन्त्री कटकंपल्लि सुरेन्द्रन्।

तिरुवनन्तपुरम्- संस्कृतभाषा साहित्यपठनम् अद्यापि अतीव प्रसक्तमिति देवस्वं विभागमन्त्री अवदत्। तिरुवनन्तपुरं संसकृतकलालयस्य प्रत्यागमनं २०१९ इति पूर्वछात्रशिक्षकमेलनम् उद्घाटयन् भाषमाणः आसीदयम्।
अधःस्थितानाम् अनुसूचितजातीनां च कृते संस्कृतपठनं निषिध्यमाने काले तेषां कृते संस्कृतस्य वातायनम् उद्घाटयन्ती आसीदेषा कलाशाला इत्यपि स न्यगादीत्।
प्राचार्यचरा डो.लैला प्रसाद् वर्या अध्य़क्षा आसीत्। मधुरस्मितम् इति संस्कृते प्रथमस्य बालकानां चलनचित्रस्य निदेशकं सुरेष् गायत्री वर्यं अधिवेशने अभ्यनन्दयत्।

नूतना समस्या (भागः १०९) – 14-12-2019

EPISODE – 109

नूतना समस्या-

“प्रभूतेन धनेन किम्”

ഒന്നാംസ്ഥാനം

ധനികശ്ച ദരിദ്രശ്ച
ദുഃഖഭാജാവുഭാവപി
ഏവം വിധൗ തു സംവൃത്തേ
പ്രഭൂതേന ധനേന കിം?

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १०९)-14-12-2019

EPISODE – 109

 

प्रश्नोत्तरम्।

 

 

 

  1. त्वंं गृहं ——–। (क) गच्छतु  (ख) गच्छताम् (ग) गच्छ  
  2. ——–गीतं गायतु । (क) सा  (ख) त्वं  (ग) अहम्
  3. अहम् अन्तः ———-वा ? (क) प्रविशतु  (ख) प्रविश  (ग) प्रविशानि
  4. छात्राः संस्कृतं ——–। (क) पठन्तु  (ख) पठ  (ग) पठत
  5.  ———कर्म कुर्वन्तु । (क) वयं  (ख) यूयं (ग) ते
  6. ———-नृत्तं कुरुताम् । (क) बालिके  (ख) बालिकाः  (ग) बालिका 
  7. वयं चित्रं ——-। (क) पश्यन्तु  (ख) पश्याम  (ग) पश्यत 
  8. भवान् मम गृहम् ——–। (क) आगच्छ (ख) आगच्छन्तु  (ग) आगच्छतु 
  9. ताः जलं  ———। (क) पिबत  (ख) पिबाम  (ग) पिबन्तु
  10. भवन्तः सर्वे  ———-। (क) उत्तिष्ठन्तु  (ख) उत्तिष्ठाम  (ग) उत्तिष्ठत

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • MAYA P R
  • Adidev C S
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

उन्नावे बलात्सङ्गव्यवहारे अभिशस्तैः पावकेन ज्वालिता युवती मृता।

नवदिल्ली- उत्तरप्रदेशस्थे उन्नाव् स्थले बलात्सङ्गव्यवहारे अभिशस्तैः सङ्घैः अग्निना ज्वालिता युवती मृता। २३ वयस्का युवती दिल्लीस्थे सफदर्जङ् चिकित्सालये शुक्रवासरे रात्रौ ११.३० वादने एव मृता इति वैद्येष्वेकः डो. षलाब् कुमार् अवदत्। ९० शतमितं दग्धां युवतीं कृत्रिमश्वासदायिकां प्रवेशयति स्म। तथा पृथर् तीव्रपरिचरणविभागः सज्जीकृता च।

बलात्सङ्गव्यवहारमनुबन्ध्य व्यवहारविमर्शार्थं राय्बरेलीस्थं न्यायालयं गच्छन्ती आसीत् युवती। तदानीं गृहस्य समीपे पञ्चाङ्गसंघः ताम् आक्रम्य अग्निज्वालनमकरोत्। एषु द्वौ बलात्सङ्गव्यवहारे अभिशस्तौ भवतः।

अस्याः घटनायाः अन्वेषणार्थं विशिष्टान्वेषणसंघः घोषितः। सहारक्षिनिदेशकस्य विनोद् पाण्डे वर्यस्य नेतृत्वे पञ्चाङ्गसंघः रूपीकृतः।

राहुल् गान्धिनः प्रभाषणं कैरल्याम् अनूदितवती सफा नामिका एकादशवर्गीया छात्रा।

करुवारक्कुण्ट्- त्रिदिवसीयं पर्यटनं विधातुं वयनाट् लोकसभासदस्यः राहुल् गान्धीवर्यः ह्यः रात्रौ मण्डलं प्राप्तः। अद्य प्रातः करुवारक्कुण्ट् सर्वकारीण उच्चतरविद्यालये शात्रपरीक्षणशालायाः उद्घाटनमेव प्रथमः कार्यक्रमः आसीत्। तत्र एकादशवर्गीया छात्रा फात्तिमा सफा सर्वेषां प्रशंसाभाजनमभवत्। प्रभाषणाय सन्नद्धे राहुल् गान्धिनि कैरलीपरिभाषार्थं सफा आमन्त्रिता अभवत्।

रक्षाकर्तृभिः सहपाठिभिः सह सदसि उपविष्टमाना आसीत् सफा। राहुल् गान्धिनः आमन्त्रणं स्वीकृत्य सा वेदिकां प्रविष्टा। ततः राहुल् गान्धिनः प्रभाषणं पूर्णतया कैरल्याम् अनूद्य सफा साधारणजनान् प्रापयत्। प्रभाषणानन्तरं सर्वे नेतारः सफाम् अभ्यनन्दयत्। जनानां करघोषैः सह राहुल् गान्धिनः प्रभाषणं तत् परिभाषां च जनाः स्वीचक्रुः।

अनुद्योगिता १०० शतमितं वर्धिता इति उद्योगमन्त्री।

नवदिल्ली- मोदीप्रशासनकाले अनुद्योगिता १०० प्रतिशतं वर्धितेति लोकसभायाम् उद्योगमन्त्रिणः प्रत्युत्तरम्। २०१३-१४ वर्षे ३.४ शतमितमासीत् वृत्तिहीनता। परं २०१७-१८ वर्षे षट्प्रतिशतम् अङ्किता वर्तते इति उद्योगमन्त्री सन्तोष् कुमार् गंगवार् वर्यः कोटिक्कुन्निल् सुरेष् इति सदस्याय सप्रमाणं प्रतिवचनमदात्।

२०१५-१६ वर्षे ३.७ शतमितमासीत् अनुद्योगिता। वृत्तिनिर्णयाधिकृताः तथा राष्ट्रिय स्थितिविज्ञान कार्यालयश्च युगपदायोजिते सर्वेक्षणे एव एषा अवस्था दृष्टेति मन्त्रिणः प्रत्युत्तरे सूचयति। महात्मगान्धी राष्ट्रिय ग्रामीण वृत्तिसंरक्षणयोजना, दीनदयाल् ग्रामीण कौशल योजना, दीनदयाल् अन्त्योदय योजना इत्येतैः द्वारा अधिकान् वृत्यवसरान् संस्रष्टुं सर्वकारः यतते इत्यपि मन्त्री अवदत्।

राज्यस्थासु सार्वजनीन संस्थासु बृहत् उद्योगसंस्थासु च वृत्तिलभ्यता न्यूनीभवति इति सर्वकारस्य सूचना अस्ति।

तदा मौनं समाश्रये (भागः १०८) – 07-12-2019

 

नूतना समस्या –

“तदा मौनं समाश्रये”

ഒന്നാംസ്ഥാനം

പലാണ്ഡുമൂല്യമത്യന്തം
വർധിതം ബഹുദുർല്ലഭം;
തസ്യാവശ്യം യദാ പ്രോക്തം
തദാ മൗനം സമാശ്രയേ

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM (भागः १०८) – 07-12-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. २०१९ तम वर्षस्य ज्ञानपीठपुरस्कारं कः प्राप्तवान् ? (क) कृष्णा सोब्टी  (ख) अमिताव् घोषः  (ग) अक्कित्तम्
  2. भाषा रामायणचम्पू केन विरचिता ? (क) सोमदेवेन  (ख) पुनं नम्पूतिरिणा (ग) रामपाणिवादेन
  3. मेघसन्देशे मेघस्य प्राप्यस्थानं कुत्र ? (क) अयोध्या  (ख) मधुरा  (ग) अलका
  4. जलं ददाति इति ——-। (क) जलदः  (ख) जलधिः  (ग) जलजम्
  5. सूर्यशतकस्य कर्ता कः? (क) नारायणभट्टतिरिः  (ख) मयूरकविः (ग) श्रीशङ्करः
  6. भागीरथी इति नाम्ना  प्रसिद्धा नदी का ? (क) यमुना (ख) गोदावरी (ग) गङ्गा
  7. विद्यारण्यमुनेः वेदान्तग्रन्थस्य नाम किम् ?(क) पञ्चदशी (ख) वेदान्तसूत्रम् (ग) ब्रह्मसूत्रम्
  8. केरलवाल्मीकिः इति प्रसिद्धः महाकविः कः ? (क) कुञ्जुकुट्टन् तम्पुरान्  (ख) सुकुमारकविः (ग) वल्लत्तोल् नारायणमेनोन्
  9.  ——— अर्थगौरवम् । (क) कालिदासस्य  (ख) भारवेः  (ग) माघस्य 
  10. दशपुत्रसमो ——-। (क) वापी  (ख) हृदः (ग) द्रुमः

ഈയാഴ്ചയിലെ വിജയി

GREESHMA FRANCIS

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Greeshma Francis
  • Sreesha Vinod
  • Adidev C S
  • Vivek Mohan
  • Gayathri Ramesh
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”