Daily Archives: November 25, 2019

के.पि. अच्युतपिषारटिः दिवंगतः।

पालक्काट् – पिषारोटि समाजस्य कुलपतिः पण्डितवर्यश्च कोटिक्कुन्नत्तु पिषारत्त् अच्युतपिषारटिः (१०८) अद्य प्रातः ४.३० वादने  दिवंगतो∫भवत्। मृतदेहं प्रभाते ९.३० कालपर्यन्तं पाम्पुपुरे श्रीमतः नारायणन्कुट्टि वर्यस्य सदने प्रदर्शनार्थं प्रस्थाप्य ततः स्वजन्मगृहं कोटिक्कु्न्नुभवनं नीतम्। ११ वादने पल्लिप्पुरं कोटिक्कुन्नुभवने संस्थाप्य सायं द्विवादने संस्कारकर्मं समभवत्। कोटिक्कुन्नत्त् तृक्कोविल् पिषारत्त् नारायणिक्कु्ट्टि पिषारस्यार् वर्यायाः तथा पुतुश्शेरि ब्राह्मणगृहजस्य पशुपतिवर्यस्य च पुत्रत्वेन लब्धजन्मा एष धन्यात्मा पट्टाम्बि पुन्नश्शेरि नीलकण्ठशर्मणः संस्कृतमपठत्। ततः १०३९ तमे , वर्षे अध्यापकपदे न्ययुङ्क्तो∫भवत्।  पण्डितरत्नं, देवीप्रसादं इत्यादिभिः बहुभिः पुरस्कारैः पण्डितो∫यं समादृतः अभवत्। जीवितान्त्यं यावत् कर्मणि निरतस्य अस्य वियोगः न केवलं तत् समाजस्य किन्तु सर्वेषामपि सज्जनकुलानां महान् नष्ट एव।

मधुरस्मितम् – संस्कृतचलच्चित्रं दृश्यशालां प्राप्स्यति।

तिरुवनन्तपुरम् – सुरेष् गायत्री इति नवागतनिदेशकस्य निदेशने संस्कृतभाषायां प्रथमं बालकानां चलच्चित्रम्- मधुरस्मितम्- नवम्बर् २१ दिनांके दृश्यशालां प्राप्स्यति। सान्स्क्रीट् प्रोडक्शन्स् इति संस्कृताध्यापकानां छात्राणां भाषाकुतुकिनां च संहतेः ध्वजे संरचितस्यास्य चलच्चित्रस्य निर्माणकार्यकर्तारः भवन्ति एन्.के. रामचन्द्रन्, के.जी. रमाबाय्, ई मनोहरन्, बी.आर्. लाली च। निदेशाध्यक्षः निसार् वर्यः, मुख्यसहकारिनिदेशकः रस्सल् नियास् च।
शित्राया‌ः महत्वं लक्ष्यबोधं च उद्गीयमानस्य अस्य चलच्चित्रस्य कथा पटकथा च अरुण् नेल्लनाट् वर्येण विहिता। सम्भाषणं बिजिला किषोर् कुमार् विदधाति। गानरचयितारः सुरेष् विट्टियरं, डो. कुमार् जे तथा बिजिला किषोर् कुमार् च भवन्ति। संगीत निदेशकः राजेष् नारायणन्। रुग्मा, अय्मुना, अर्पणा श्रीकुमार्, आर्या एं नायर्, अद्वैत् इत्येते छात्राः गायकाः।
नूतनाभिनेतृृन् बालनटान् केन्द्रपात्राणि कृत्वा संरचिते अस्मिन् चलच्चित्रे अञ्जना, नित्या, आर्या, गौरी, तीर्त्था, महालक्ष्मी,आर्द्रा गैरीकृष्ण, वसिष्ठ्, उदय् नारायणन् प्रभृतयः छात्राः अभिनेतारः। छायाग्रहणम्-पी.सी. लाल्, सम्पादकः-जयचन्द्र कृष्ण, परिसंरचना- चित्राञ्जली, संस्कृतभाषायां संरचितं विश्वे प्रथमं बालकानां सामाजिकचलच्चित्रं भवति मधुरस्मितम्। अस्य चित्रस्य आयः प्रलयानन्तरकेरलपुनर्निर्माणाय मुख्यमन्त्रिणः दुरिताश्वासनिधौ अर्पयिष्यति।
दृश्यशालाः- तिरुवनन्तपुरम्- निला, तृशूर्- कैरली, पालक्काट्/चिट्टूर्- श्री।

मधुरस्मितम् (Trailor)