Daily Archives: November 10, 2019

संस्कृतभारत्याः विश्वसम्मेलनम् ।

नवदिल्ली – संस्कृतभारत्याः विश्वसम्मेलनम् नवदिल्ल्यां  छतरपुरे  नवम्बर् मासस्य ८,९,१०,११  तिथिषु प्रचलदस्ति। द्वितीयदिने रविवासरे विश्वसम्मेलनस्योद्घाटनं केन्द्रीयगृहमन्त्री श्री अमित् षावर्यः निर्वक्ष्यति। सम्मेलनेन साकं भारतीय विज्ञानपरम्परामधिकृत्य प्रज्ञानं नामकं प्रदर्शनं आयोजयिष्यति। प्रदर्शिन्याः समुद्घाटनं केन्द्रीयविदेशसहमन्त्री श्री वि.मुरलीधरन् महोदयः निर्वक्ष्यति। सम्मेलने∫स्मिन्  डो. हर्षवर्धनः, संस्कृतभारत्याः अखिलभारतीयाध्यक्षः  श्री भक्तवत्सला, केरलीयाः बहवः संस्कृतप्रचारकाः च भागभाजाः भवन्ति।

मातृकल्पं हि संस्कृतम् (भागः १०५) 16-11-2019

EPISODE – 105

नूतना समस्या-

“मातृकल्पं हि संस्कृतम्”

ഒന്നാംസ്ഥാനം

പർവതേ പരമാണൗ ച
സമസ്തേഷ്വപി വസ്തുഷു
പരം സമത്വമുദ്ഘുഷ്ടം
മാതൃകല്പം ഹി സംസ്കൃതം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM (भागः १०५) 16-11-2019

EPISODE- 105

 

प्रश्नोत्तरम्।

 

 

 

  1. ——-जलं पीयते । (क) सः  (ख) तेन  (ग) ते
  2.  बालेन —–गम्यते । (क) गृहं   (ख) गृहे  (ग) गृहस्य
  3.  धनिकेन धनं ——। (क) ददाति  (ख) दीयते (ग) दद्मः
  4. —— घटना विस्मर्यते। (क) सः  (ख) तेन  (ग) तस्य
  5. ——-शुभम् आशंस्यते । (क) गुरुः  (ख) गुरू  (ग) गुरुणा
  6. वैद्येन व्याधिः ——-। (क) अपनीतः  (ख) अपनीता (ग) अपनीतम्
  7. छात्रेण गुणसन्धिः ——। (क) पठितम्  (ख) पठिता (ग) पठितः
  8. कार्यकर्त्रा  यशः  ———। (क) प्राप्तम् (ख)प्राप्तः  (ग) प्राप्ता
  9. जलस्रोतः मया ———–। (क) अवलोकितः (ख) अवलोकितम् (ग) अवलोकिता
  10. ———-बीजम् उप्यते । (क) कृषकः  (ख) कृषके (ग) कृषकेण

ശരിയുത്തരങ്ങള്‍

  1. (क) तेन
  2. (क) गृहम्
  3. (ख) दीयते
  4. (ख) तेन
  5. (ग) गुरुणा
  6. (क) अपनीतः
  7. (घ) पठितः
  8. (क) प्राप्तम्
  9. (ख) अवलोकितम्
  10. (ग) कृषकेण

ഈയാഴ്ചയിലെ വിജയി (7ശരിയുത്തരങ്ങള്‍)

Divyachithran N V

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”