Daily Archives: November 24, 2019

शैशवं सर्वरञ्जकम् (भागः १०७)30-11-2019

EPISODE – 107

नूतना समस्या

“शैशवं सर्वरञ्जकम्”

ഒന്നാംസ്ഥാനം

നിർവ്യാജമധികം ഹൃദ്യം
ഉർവ്യാമാനന്ദദായകം
നവ്യാനുഭൂതിസമ്പന്നം
ശൈശവം സർവ്വരഞ്ജകം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

राज्यल्तरीयः विद्यालयकलोत्सवः,बृहत् ओप्पना प्रस्तूयते।

काञ्ञङ्ङाट्- केरलीय-सारवजनिकशिक्षाविभागस्य आभिमुख्ये एष्याभूखण्डस्य बृहत्तमः कलोत्सवः कासरगोड् जनपदे काञ्ञङ्ङाट् देशे आयोक्ष्यते। सप्तभाषासङ्गमभूमावस्यां अष्टाविंशतिवर्षानन्तरमेव अयं कलोत्सवः पुनरायाति।
कलोत्सवस्य उद्घाटनं नवंबर् २८ दिनाङ्के गुरुवासरे भविता। तद्दिने सांस्कृतिककार्यक्रममपि आयोक्ष्यते। तस्य भागत्वेन ओप्पना इति प्रान्तीयकलारूपस्य परिष्कृतरूपं संस्कृतभाषायां बृहत् ओप्पना नाम्नि प्रस्तूयते।
माप्पिलप्पाट्ट् इति गीतशाखायाः ईशल् आख्यं साहित्यभागं संस्कृतभाषायां रचितवान् श्रीमान् सुनिल् कुमार् कोरोत् वर्यः। कासरगोडे तच्चङ्ङाट् उच्चतरविद्यालये संस्कृताध्यापकोयं महाशयः तत्रत्याः २५० परिमिताः बालिकाः समायोज्यैव एतदर्थं सन्नह्यति। सजीवन् वेङ्ङाट् वर्यः कलारूपस्यास्य आशयमाविष्कृतवान्। निदेशनं नृत्यस्वरूपं च जुनैद् मोट्टम्मल् वर्यः समायोजयति।
विश्वे प्रप्रथमं एतत् कलारूपं कलोत्सवदिदृक्षूणाम् उत्सवाय नूनं भवेत्।

PRASNOTHARAM(भागः १०७) – 30-11-2019

EPISODE – 107

 

प्रश्नोत्तरम्।

 

 

 

 

  1. भारतस्य उच्चन्यायालयस्य मुख्यन्यायाधीशः कः?(क) शरत्अरविन्द बोब्डे  (ख) रञ्जन् गोगोय् (ग) दीपक् मिश्र
  2. केरलस्य उच्चन्यायालस्य  मुख्यन्यायाधीशः कः? (क) ऋषिकेश् रोय् (ख) एस् मणिकुमार्  (ग) आन्टणी डोमिनिक्
  3. भारतस्य राष्ट्रपतिः कः ? (क) वेङ्कय्य नायि़डु (ख) प्रणब् मुखर्जी (ग) रांनाथ् कोविन्दः
  4. केरलस्य राज्यपालः कः ? (क) पी सदाशिवम् (ख) आरिफ् मुहम्मद् खान् (ग) अच्युतानन्दः
  5. २०१८ तम वर्षस्य ज्ञानपीठपुरस्कारं कः प्राप्तवान् ? (क) अमिताव् घोषः  (ख) कृष्णा सोब्टी (ग) शङ्का घोषः
  6. २०१९ तम वर्षस्य एषुत्तच्छन् पुरस्कारं कः प्राप्तवान् ? (क) एम् टी वासुदेवन् नायर् (ख)एम् मुकुन्दः  (ग) आनन्दः
  7. श्रीशङ्कराचार्य संस्कृतसर्वकलाशाला कस्मिन् वर्षे समारब्धा ? (क) १९९२  (ख) १९९३  (ग)१९९४
  8. श्रीशङ्कराचार्य संस्कृतसर्वकलाशालायाः इदानींतन कुलपतिः कः ? (क) डोः आर् रामचन्द्रन् नायर् (ख) डोः जे प्रसादः (ग)डोः धर्मराज् अटाट्ट्
  9. कोषिक्कोट्तः प्रसिद्धीकृता संस्कृतमासिकी का ? (क) रसना (ख) त्रिमधुरम् (ग)सन्देशः
  10. प्रथम ३डि(3D)संस्कृतचलनचित्रं किम् ? (क) अनुरक्तिः (ख) पुण्यकोटिः (ग) सूर्यकान्तः

ഈയാഴ്ചയിലെ വിജയി

THRISHA N

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • THRISHA N
  • Sreesha Vinod
  • Dawn Jose
  • Gayathri P B
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”