Daily Archives: November 5, 2019

राष्ट्रे सर्वेषु विद्यालयेषु विद्यालयपरिसरेषु च तुच्छद्रव्यभोज्यानि(जङ्क् फुड्) निरुद्धानि।

दिल्ली- तुच्छद्रव्यभोज्यानि स्वास्थ्यसमस्यानां कारणभूतानि इत्यवगमस्य पश्चात्तले राष्ट्रे विद्यालयेषु तत्परिसरेषु च एतेषां भोज्यानां निरोधः आयोजितः। इतः परं राष्ट्रे कस्मिन्नपि विद्यालये विद्यालयीयभोजनशालायां वा तुच्चद्रव्यभोज्यं नोपलभ्यते।

     विद्यालयानां 50 मीट्टर् परितः अपि एतेषां विक्रयः निरुद्धः। तुच्छद्रव्यभोज्यानां सूचनाफलकानि अपि विद्यालयानां परिधौ न प्रदर्शनीयीनि। केन्द्रीय-भक्ष्यसुरक्षा-मानक-अधिकृतस्थानम् इति संस्थायाः एवायमादेशः। एतदतिरिच्य गुलाब्, जमून्, चोले बट्टूरे, न्यूडिल्स्, मधुरोपदंशानि अपि न विक्रेतुं शक्नुवन्ति।

     कायिकोत्सवे तुच्छद्रव्यानां स्वतन्त्रविनिमयः तथा एतेषां सूचनाप्रदर्शनं च नानुमन्यते इति आदेशे सूचयति। एतादृशानां भोज्यानाम् उत्पादकसंघस्य सूचनाः विद्यालयाः न स्वीकुर्युः। आगामिनि मासे आदेशानुसारं निरोधस्य प्राबल्यं भविता।

शिक्षकाणां योग्यताविषये निर्णयः।

नवदिल्ली- 2030 वर्षाभ्यन्तरे विद्यालयीयशिक्षकाणां योग्यता अवरतः चतुर्वर्षीयः संयोजितशिक्षास्नातकः भवेत्। सर्वेष्वपि शिक्षकप्रशिक्षणकलालयेषु बहुवैज्ञानिकशिक्षायाः आधाररूपा चतुर्वर्षीया संयोजित बी.ए़ड्.  पाठ्यचर्या अपि भवेत्। तत्तद्विषये शिक्षासिद्धान्ते च द्विमुखबीरुददानरीतिरेव पाठ्यचर्यायां आविष्करणीया। नवीनशिक्षानाये एवेदं प्रतिपादितं वर्तते।

     समर्थानां छात्राणाम् आकर्षणाय धिषणावृत्तिः आविष्करणीया। त्रिवर्षीयबिरुदरीतेः स्थाने चतुर्वर्षीया बाच्चिलर् आफ् लिबरल् आर्ट्स् (बी.एल्.ए) पठनरीतेरपि आविष्करणाय अपि नायः सूचनां ददाति।

     बी.एल्.ए तथा स्नातकोत्तरपरीक्षायां च उत्तीर्णानां कृते एकवर्षीया बी.ए़ड्. पद्धतिरपि आविष्करणीया।