के.पि. अच्युतपिषारटिः दिवंगतः।

पालक्काट् – पिषारोटि समाजस्य कुलपतिः पण्डितवर्यश्च कोटिक्कुन्नत्तु पिषारत्त् अच्युतपिषारटिः (१०८) अद्य प्रातः ४.३० वादने  दिवंगतो∫भवत्। मृतदेहं प्रभाते ९.३० कालपर्यन्तं पाम्पुपुरे श्रीमतः नारायणन्कुट्टि वर्यस्य सदने प्रदर्शनार्थं प्रस्थाप्य ततः स्वजन्मगृहं कोटिक्कु्न्नुभवनं नीतम्। ११ वादने पल्लिप्पुरं कोटिक्कुन्नुभवने संस्थाप्य सायं द्विवादने संस्कारकर्मं समभवत्। कोटिक्कुन्नत्त् तृक्कोविल् पिषारत्त् नारायणिक्कु्ट्टि पिषारस्यार् वर्यायाः तथा पुतुश्शेरि ब्राह्मणगृहजस्य पशुपतिवर्यस्य च पुत्रत्वेन लब्धजन्मा एष धन्यात्मा पट्टाम्बि पुन्नश्शेरि नीलकण्ठशर्मणः संस्कृतमपठत्। ततः १०३९ तमे , वर्षे अध्यापकपदे न्ययुङ्क्तो∫भवत्।  पण्डितरत्नं, देवीप्रसादं इत्यादिभिः बहुभिः पुरस्कारैः पण्डितो∫यं समादृतः अभवत्। जीवितान्त्यं यावत् कर्मणि निरतस्य अस्य वियोगः न केवलं तत् समाजस्य किन्तु सर्वेषामपि सज्जनकुलानां महान् नष्ट एव।

Leave a Reply

Your email address will not be published. Required fields are marked *