Daily Archives: July 26, 2019

विख्यातः कविः आट्टूर् रविवर्मा कालकबलीभूतः।

तृशूर्- विख्यातः कविः विवर्तकश्च आट्टूर् रविवर्मावर्यः दिवमगात्। स 88वयस्कः आसीत्। केन्द्र-केरल-साहित्य अक्कादमीपुरस्कारः अवाप्तवानयम्। तृशिवपुरस्थे निजीयचिकित्सालये आसीदस्य अन्त्यम्।

     केरलराज्यसर्वकारस्य उन्नतः पुरस्कारः एषुत्तच्चन् पुरस्कारः अनेन अवाप्तः। तद्वत् अन्ये बहवः पुरस्कारोऽपि अनेन लब्धः। आट्टूर् रविवर्मयुटे कवितकल्-भागं-1, भागं-2 इत्येतौ तस्य कवितासमाहारौ। सुन्दररामस्वामिवर्यस्य ओरु पुलिमरत्तिन्टे कथ प्रभृतीनि तमिल् नवीनानि अनेन विवर्तितानि। पुतुनानूर्, भक्तिकाव्यम् इत्येये कविताविवर्तनानि। कम्परामायणस्य विवर्तनं चलदासीत्।

     तृश्शिवपुरे आट्टूर् ग्रामे 1930 वर्षे कृष्णन् नम्पूतिरि-देवकियम्मादम्पत्योः पुत्रत्वेन अयं भूजातः। विविधेषु सर्वकारीयकलालयेषु प्राध्यापकपदवीमयम् अलञ्चकार। महात्मनोऽस्य देहवियोगे साहित्यलोकः अनुशोचनम् समार्पयत्।

यदि चिटिकां ददाति तर्हि चन्द्रगमनाय सन्नद्ध इति अटूर् गोपालकृष्णन् वर्यः।

भा.ज.पा. दलनेतुः गोपालकृष्णन् महाशयस्य अधिक्षेपभीषां परिहासरूपेण स्वीकृत्य प्रत्यूत्तरमदात् विख्यातः चलचित्रनिदेशकः अटूर् गोपालकृष्णन् वर्यः। केनापि चिटिका दीयते चेत् चन्द्रगमनाय सन्नद्धः, इतः पर्यन्तं पाकिस्थानप्रेषणमासीत् तेषाम् उद्यमः अधुना चन्द्रप्रेषणमिति परिवर्तितं यत् शुभसूचकमिति च स परिहासरूपेण अब्रवीत्।
जय श्रीराम् इति उद्घोषणं मया न अपलपितं परं तादृशमुद्घुष्य नरहत्यायां व्यापृतं जनमेव मया अपलपितम्। यदि मम कवाटमागत्य येनकेनापि श्रीरामनाममुद्घुष्यते तर्हि नूनं तैः सह अहमपि तदुद्घोषणं करोमि इति माध्यमैः सह साक्षाद्भाषणे अटूर् वर्यः अवदत्। प्रधानमन्त्रिणे प्रेषिते लेखे कोपि जनः मया दूषितः परं आराष्ट्रम् अनभिलषणीयां घटनां प्रचलतीत्येव सूचितमिति च तेन उक्तम्।
अस्मिन् प्रकरणे अटूर् वर्यं भीषयित्वा बहवः दूरवाणीसन्देशः उत्तरभारतादपि आगतः आसीत्। एतद्विरुध्य चलचित्रनिदेशकौ कमल्-टी.वी.चन्द्रन् वर्यौ रङ्गमागतौ। अपि च राजनैतिक-सामाजिकरंगस्थाः बहवः प्रतिषेधं सूचितवन्त‌ः।