Daily Archives: July 8, 2019

PRASNOTHARAM – 13-07-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. एतौ छात्रौ ——–। (क) पठन्ति  (ख) पठतः  (ग) पठथः
  2. ते कन्ये  ———। (क) गच्छथः  (ख) गच्छन्ति (ग) गच्छतः
  3. वानराः ———-। (क) खादन्ति  (ख) खादामः (ग) खादत
  4. वयं मनुष्याः ———-। (क) वदावः  (ख) वदथ  (ग) वदामः 
  5. यूयं शिष्याः  ———-। (क) पृच्छथ  (ख) पृच्छन्ति (ग) पृच्छामः
  6. आवाम् अध्यापकौ ———–। (क) पाठयामः  (ख) पाठयथः (ग) पाठयावः
  7. तौ मयूरौ ———-। (क) नृत्यथः  (ख) नृत्यतः (ग) नृत्यावः 
  8. एते नार्यौ  ———। (क) हसति  (ख) हसन्ति  (ग) हसतः
  9. तानि पुष्पाणि ———–। (क)विकसामः  (ख) विकसन्ति  (ग) विकसति
  10. भवत्यः घटीं  ———-। (क) पश्यामः  (ख) पश्यन्ति  (ग) पश्यथ

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • MAYA P R
  • ADIDEV C S
  • ANANTHU P C
  • DAWN JOSE
  • NILEENA SIVADAS

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

जीवनं सुखदं भवेत् – 13-07-2019

 

नूतना समस्या –

“जीवनं सुखदं भवेत्”

ഒന്നാംസ്ഥാനം

സർവേഷാം ജീവജാലാനാം
സാഹായ്യകരണേ സദാ
ബദ്ധശ്രദ്ധാ ഭവാമശ്ചേത്
ജീവനം സുഖദം ഭവേത്‌.

BHASKARAN N K

“അഭിനന്ദനങ്ങള്‍”

 

केन्द्रसर्वकारेण परिगृहीतेषु पञ्चसु ग्रामेषु त्रिशूर् मण्डलस्थः अटाट् ग्रामःअपि वर्तते।

तृशूर्- केन्द्रीय मानवशेषीसंसाधनमन्त्रालयस्य निर्देशानुसारं राष्ट्रिय-संस्कृत-संस्थानेन पञ्च ग्रामाः परिगृहीताः। तेषु तृशूर् मण्डलस्थः अटाट् ग्रामोप्यस्ति। अनेन राष्ट्रियतले अटाट् ग्रामस्य प्रशस्तिः भृशं वर्धते।

राष्ट्रिय-संस्कृत-संस्थानम् एका कल्पितसर्वकलाशाला भवति। संस्कृस्य प्रचारमभिलक्ष्यैव एषः परिग्रहः।

संस्थानस्यास्य प्रान्तीयपरिसरः अटाट् समीपस्थे पुरनाट्टुकरा ग्रामे प्रवर्तमानः वर्तते। पी.टी. कुर्याक्कोस् नामकेन संस्कृतपण्डितैन पावरट्टी ग्रामे संस्थापितः संस्कृतविद्यालय एव अधुना पल्लवितः कुसुमितश्च सन् पुरनाट्टिकरायां विलसति
जातिधर्मभेदं विना सर्वेषां संस्कृताध्ययनं लक्ष्यीकृत्य १९०९ तमे वर्षे स्वस्य गृहे साहित्यदीपिका संस्कृतविद्यालयः पुनः पावरट्टीमध्ये प्रवर्तनं व्यापयन् स्थितः अभवत्। पुनः सर्वकारेण अङ्गीकृतः अयं केन्द्रिय-संस्कृतविद्यालयनाम्ना प्रथितः। पुनः राष्ट्रिय-संस्कृत-संस्थानस्य प्रान्तीयपरिसरत्वेन अधुना प्रवर्तते।

अनेन परिग्रहेण संस्कृतग्रामः इति पदव्याम् अटाट् ग्रामः विख्यातो भविता।