Daily Archives: July 21, 2019

चन्द्रयान्-२ विक्षेपणाय मुहूर्तगणना समारब्धा।

चेन्नै- राष्ट्रम् आकाङ्क्षया प्रतिपाल्यमानं चन्द्रयान् -२ विक्षेपणम् श्वः प्रातः भविष्यति। विक्षेपणार्थं मुहूर्तगणना समारब्धा। २० होरा दैर्घ्यमस्ति अस्याः गणनायाः। रविवासरे सायं ६.४३ वादने एव मुहूर्तगणना आरब्धा।
सोमवासरे मध्याह्ने २.४५ वादने पेटकस्य विक्षेपणं भविष्यति। पूर्वं जूलै १५ दिनाङ्के प्रातः २.५० वादने विक्षेपणं निश्चितमासीत्। तदा वाहकपेटके यान्त्रिकन्यूनता संदृष्टा इत्यतः विक्षेपणं स्थगितम्। ऐ.एस्.आर्.ओ. संस्थया विकसितेषु पेटकेषु अतिशक्तं पेटकम् जी.एस्.एल्.वी. मार्क् ३ एव चन्द्रयान् -२ वहति।

मन्दहासो महौषधम् – 27-07-2019

 

नूतना समस्या –

“मन्दहासो महौषधम्”

ഒന്നാംസ്ഥാനം

ചന്ദനശ്ശീതസൗഖ്യേന
നന്ദനാരാമപുഷ്പവത്
വന്ദനീയശിശോസ്തസ്യ
മന്ദഹാസോമഹൗഷധം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 27-07-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” निनदः “ इत्यस्य अर्थः कः ? (क) शब्दः  (ख) आकाशः  (ग) गन्धः
  2. पञ्चतन्त्रस्य प्रथमं तन्त्रं किम् ? (क) मित्रभेदः  (ख) काकोलूकीयम् (ग) मित्रलाभः
  3. अभिनयप्रकाराः  कति वर्तन्ते ? (क) २ (ख) ३  (ग) ४
  4. वेदस्य हस्तमिति प्रसिद्धः वेदाङ्गः कः ? (क) शिक्षा (ख) कल्पः (ग)  व्याकरणम्
  5. कामदेवस्य पत्नी का ? (क) सचीदेवी  (ख) रतीदेवी  (ग) उमादेवी
  6. ” आयातु “ इत्यस्य लकारः कः ? (क) लट्  (ख) लङ्   (ग) लोट्
  7. कुमारसम्भवे कति सर्गाः सन्ति ? (क) १७  (ख) १८  (ग) १९
  8. मेघदूते अङ्गीरसः कः ? (क) शृङ्गारः  (ख) विप्रलम्भशृङ्गारः  (ग) वीरः
  9. वेणीसंहारे प्रतिनायकः कः ? (क) शिशुपालः (ख) रावणः  (ग) दुर्योधनः
  10. ” पितृ “शब्दस्य षष्ठी द्विवचनं रूपं किम् ? (क) पितृभ्याम्  (ख) पित्रोः  (ग) पितरौ

ഈയാഴ്ചയിലെ വിജയി

SREEJITH K

“അഭിനന്ദനങ്ങള്‍”