PRASNOTHARAM – 27-07-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” निनदः “ इत्यस्य अर्थः कः ? (क) शब्दः  (ख) आकाशः  (ग) गन्धः
  2. पञ्चतन्त्रस्य प्रथमं तन्त्रं किम् ? (क) मित्रभेदः  (ख) काकोलूकीयम् (ग) मित्रलाभः
  3. अभिनयप्रकाराः  कति वर्तन्ते ? (क) २ (ख) ३  (ग) ४
  4. वेदस्य हस्तमिति प्रसिद्धः वेदाङ्गः कः ? (क) शिक्षा (ख) कल्पः (ग)  व्याकरणम्
  5. कामदेवस्य पत्नी का ? (क) सचीदेवी  (ख) रतीदेवी  (ग) उमादेवी
  6. ” आयातु “ इत्यस्य लकारः कः ? (क) लट्  (ख) लङ्   (ग) लोट्
  7. कुमारसम्भवे कति सर्गाः सन्ति ? (क) १७  (ख) १८  (ग) १९
  8. मेघदूते अङ्गीरसः कः ? (क) शृङ्गारः  (ख) विप्रलम्भशृङ्गारः  (ग) वीरः
  9. वेणीसंहारे प्रतिनायकः कः ? (क) शिशुपालः (ख) रावणः  (ग) दुर्योधनः
  10. ” पितृ “शब्दस्य षष्ठी द्विवचनं रूपं किम् ? (क) पितृभ्याम्  (ख) पित्रोः  (ग) पितरौ

ഈയാഴ്ചയിലെ വിജയി

SREEJITH K

“അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 27-07-2019

  1. SREEJITH k says:

    ।.१ाब्द:
    २. मित्रलाभ:
    ३. ४
    ४. कल्प:
    ५. रतीदेवी
    ६. लोट्
    ७. १७
    ८. विप्रलम्भशृङ्गा२ः
    ९. दुर्योधनः
    १०. पित्रो:

Leave a Reply

Your email address will not be published. Required fields are marked *