राज्ये आगामिनि अध्ययनवर्षे मुक्तविश्वविद्यालयः प्रवर्तनमारभते-उन्नतशिक्षामन्त्री।

तिरुवनन्तपुरम्- केरलराज्ये आगामिनः अध्ययनवर्षादारभ्यः मुक्तविश्वमिद्यालयः प्रवर्तनसज्जो भविता इति अन्नतशिक्षाविभागमन्त्री के.टी. जलील् वर्यः अवदत्। राज्यस्थेषु विश्वविद्यालयेषु विदूरविद्याभ्यासार्थं पञ्जीकरणम् अस्मिन्वर्षमात्रमिति परिमितं भविष्यति इत्यपि सोवदत्। वृत्यधिष्ठित-वृत्तिनैपुणयविकासपाठ्यपद्धतेः एव मुक्तविश्वविद्यालये प्राधान्येन भविष्यतीत्यपि मन्त्री अवदत्।

     मुक्तविश्वविद्यालयमधिकृत्य पठनं कृतवान् प्रोफ. जे प्रभाष्वर्यः  सूचनीपत्रं सर्वकाराय अदात्। सूचनापत्रानुसारं विश्वविद्यालयस्थापनार्थं प्रवर्तनानि अचिरादेव आरभ्यतेणमारद्भ्यते।

     अधुना केरल,कालिक्कट्, कण्णुर् विश्ववीद्यालयेषु 93155 छात्राः वीदूरविद्याभ्यासार्थं, महात्मागान्धी विश्वविद्यालये 25488 छात्राः निजीयरूपेण च नाम पञ्जीकृताः सन्ति। आगामिनि अध्ययनवर्षे एतादृशान् मुक्तविश्वविद्यालयस्य भागं कारयिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *