Daily Archives: May 12, 2019

जयिनः सन्तु सज्जनाः – 18-05-2019

 

नूतना समस्या –

“जयिनः सन्तु सज्जनाः”

ഒന്നാംസ്ഥാനം

സജ്ജനാൻപ്രതി സർവ്വേഷാം
ദുർജനാനാംപരാക്രമ:
ദൃശ്യതേ കിന്തു സർവ്വത്ര
ജയിന: സന്തു സജ്ജനാഃ

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 18-05-2019

 

प्रश्नोत्तरम्।

 

 

 

 

 

  1. “यावज्जीवेत् सुखं जीवेत् ” (क) नैय्यायिकः (ख) सांख्यः (ग) चार्वाकः
  2. अमरशक्तिनामको नृपः  —–। (क) पञ्चतन्त्रम् (ख) जातकमाला  (ग) तन्त्रशास्त्रम्
  3. पुराणानां संख्या —–। (क) १७  (ख) १८  (ग) १९
  4. जयदेवकृतिरेषा——। (क) नारायणीयम् (ख) स्तोत्रमाला (ग) गीतागोविन्दम्
  5. राजतरङ्गिण्याः प्रणेता ——-। (क) कल्हणः  (ख) भारविः  (ग) क्षेमेन्द्रः
  6. ” अग्निमीले पुरोहितम्  ” मन्त्र एषः। (क) ऋग्वेदस्य  (ख) यजुर्वेदस्य (ग) सामवेदस्य
  7. बुद्धचरितं कस्य ? (क) अश्वघोषस्य  (ख) श्रीहर्षस्य (ग) बाणस्य
  8. ” अजविलापः ” रघुवंशस्य कस्मिन् सर्गे भवति ? (क)सप्तमे (ख) अष्टमे (ग) नवमे
  9. जानकीहरणं कस्य ? (क) कुमारदासस्य  (ख) रत्नाकरस्य (ग) हरिश्चन्द्रस्य 
  10. जरामरणकृं ——। (क) सुखं  (ख) दुःखं  (ग) अहङ्कारः

ഈയാഴ്ചയിലെ വിജയി

Navaneeth Johnson

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Navaneeth Johnson
  • Adidev C S
  • Mrinal Jayadevan
  • Athira Damodaran
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

उपजीवनोपकरस्य ऋणशेषं मेय् १५ दिनाङ्कात् प्रभृति दास्यति।- वित्तमन्त्री।

तिरुवनन्तपुरम्- सर्वकारीणकर्मकरेभ्यः अध्यापकेभ्यश्च देयः उपजावनोपकर-ऋणशेषः धनरूपेणैव दीयते इति सर्वकारस्य वाग्दानं पालयति। आगामिनि १५ दिनाङ्कात् प्रभृति दिनत्रयेण वेतनवितरणक्रमेण ऋणशेषं धनरूपेणैव दास्यति। एतदर्थं ११०० कोटिरूप्यकाणि आवश्यकानि।

वृत्तिविरतानां क्षामाश्वास-ऋणशेषः धनरूपेणैव तेषां भर्तिकायां निक्षिप्तः। एतदर्थं ६०३ कोटिरूप्यकाणि व्ययीकृतानि।

२०१८ जनुवरि १ तः ऋणशेषं प्राप्तः २ शतमितं तथा जूलै तः ऋणशेषं प्राप्ताः ३ शतमितं च उपजीवनोपकरं एप्रिल् मासे वेतनेन सहैव अदात्। तयोः ऋणशेष एवाधुना धनरूपेणैव दीयते।

लोकसभानिर्वाचनस्य भूमिकायां विभवसमाहरणे केन्द्रसर्वकारेण कानिचन नियन्त्रणानि आनीतानि। अतः अस्य वितरणार्थं १५ दिनानि अतीतानि। अनेन ऋणशेष धनरूपेणैव दीयते इति सर्वकारस्य धनादेशनिर्देशः पालितः।