Daily Archives: May 6, 2019

एस्.एस्.एल्.सी. परीक्षाफलं प्रकाशितम्, ९८.११ शतमितं विजयः।

तिरुवनन्तपुरम्- अस्य वर्षस्य एस्.एस्.एल्.सी टि.एच्.एल्.सी. परीक्षाफलं प्रख्यापितम्। एस्.एस्.एल्.सी. परीक्षायां ९८.११ प्रतिशतं छात्राः उपरिपठनाय योग्याः अभवन्। ३७३४४ छात्राः सर्वेषु विषयेषु ए प्लस् श्रेणीं प्राप्ताः।
विजयशतमाने पत्तनंतिट्टा जिल्ला अग्रे सरति। तत्र परीक्षां लिखितेषु ९९.३३ शतमितं छात्राः विजयिनः अभवन्। वयनाट् जिल्ला विजयशतमाने पश्चात्तिष्ठति। तत्र ८३.२२ प्रतिशतं छात्राः एव विजयं प्राप्ताः। शिक्षा मण्डलेषु कुट्टनाट् शिक्षामण्डलम् अग्रे तिष्ठति।
मलप्पुरं जिल्लायां सर्वेषु विषयेषु ए प्लस् श्रेणीं लब्धाः छात्राः अधिकाः सन्ति।तत्र २९४३ छात्राः एवं सन्ति। राज्ये ५९९ सर्वकारीणविद्यालयाः ७१३ धनादत्त विद्यालयाः तथा ३९१ निजीयविद्यालयाश्च १०० प्रतिशतं विजयं प्राप्ताः।

गर्वनाशो भवेत् ध्रुवम् – 11-05-2019

 

नूतना समस्या –

“गर्वनाशो भवेत् ध्रुवम्”

ഒന്നാംസ്ഥാനം

നിർവ്വാചനേ സമാപ്തേ തു
ഫലപ്രഖ്യാപനേ കൃതേ
ദംഭാധിഷ്ഠിതനേതൃത്വ-
ഗർവ്വനാശോ ഭവേത് ധ്രുവം

Narayanan N.

“അഭിനന്ദനങ്ങള്‍”