Category Archives: Prasnotharam Archives

PRASNOTHARAM – 21-07-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. २०१८ विश्वचषक पादकन्दुकक्रीडायाम् अन्तिमवियं प्राप्तस्य राष्ट्रस्य नाम———।(क) फ्रान्स् (ख) क्रॊयेष्या (ग) बॆल्जियम्
  2. Under 20 World Athletic Championship मध्ये ४०० मीटर् धावनस्पर्धायाम् सुवर्णं प्राप्ता  कायिकप्रतिभा का ?                          (क) हिमा दासः(ख) आन्ट्रिया मिक्लोस् (ग) टेय्लर् मान्सन्
  3.  ” मृदु भावे दृढं कृत्ये ” इति ध्येयवाक्यं   कस्य विभागस्य ? (क) भारतशासनस्य (ख) भारतनौसेनायाः (ग) केरला-आरक्षकसेना विभागस्य
  4.  ” मातृदावो भव, पितृदेवो भव , आचार्य देवो भव , अतिथि देवो भव ” वाक्यमिदं कस्याम् उपनिषदि अस्ति ?  (क) तैत्तिरीयोपनिषदि (ख) माण्डूक्योपनिषदि (ग) कठोपनिषदि
  5.  ” तत्वमसि ” इति महावाक्यं कस्मिन् वेदे दृश्यते ? (क) ऋग्वेदे (ख) सामवेदे (ग) यजुर्वेदे
  6. गर्भश्रीमानिति प्रसिद्धिं प्राप्तः महाराजः कः? (क) चित्तिरत्तिरुन्नाऴ् (ख) स्वातितिरन्नाळ् (ग) उत्राटं तिरुन्नाऴ्
  7. अर्थगौरवं कस्य गुणमस्ति ?  (क) कालिदासस्य (ख) दण्डिनः (ग) भारवेः
  8. उत्तररामचरिते मुख्यरसः कः ?  (क) करुणा (ख) वीरः (ग) शृङ्गारः
  9. मेघदूतम् एकं ———–। (क) महाकाव्यम् (ख) खण्डकाव्यम् (ग) चम्पूकाव्यम्
  10. मुखनासिकावचनो —————-। (क) उदात्तः (ख) अनुदात्तः (ग) अनुनासिकः

ഈയാഴ്ചയിലെ വിജയി

PURUSHOTHAMAN M

“അഭിനന്ദനങ്ങള്‍”

9ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • NIKITHA M
  • ADIDEV C S
  • ADWAITH C S
  • JANAN E K
  • MURALI K K
  • DAWN JOSE

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 14-07-2018

प्रश्नोत्तरम्।

 

 

 

 

  1. वन्दे वात्मीकि कोकिलम्। अत्र कर्तृपदं किम् ? (क) अहं (ख) त्वम् (ग) सः
  2. आत्मैवात्मनो ——– आत्मैव रिपुरात्मनः ।(क) शत्रुः (ख) मित्रम् (ग) बन्धुः
  3. मक्षिकानाम् अभावः इत्यस्य समस्तपदं किम् ? (क) निर्गतमक्षिकाः (ख) निर्मक्षिकम् (ग) मक्षिकाभावः
  4. आनन्दवर्धनेन स्थापितः सिद्धान्तः कः ? (क) रसः (ख) ध्वनिः (ग) रीतिः
  5. कानिदासस्य खण्डकाव्ययोः मध्ये एकः भवति ——-। (क)  बुद्धचरितम् (ख) ऋृतुसंहारः  (ग) कादम्बरी
  6. केरलराज्यस्य नूतन मुख्यकार्यदर्शी (Chief Secretary) कः ? (क) टोम् जोस् (ख) नलिनी नेटो (ग) पोळ् आन्टणी
  7. शिक्षा, कल्पः , छन्दः , व्याकरणम् , ज्वोतिषम् , ————, च  वेदाङ्गानि । (क) सामवेदः (ख) निरुक्तम् (ग) मीमांसा 
  8. प्रस्थानत्रयस्य भाष्यकारः कः ? (क) श्री शङ्कराचार्यः (ख) श्रीनारायणगुरुः (ग) स्वामी विवेकानन्दः
  9. पञ्चमहाकाव्यानाम् व्यख्याता कः ? (क) भारविः (ख) माघः (ग) मल्लीनाथः
  10. कल्हणस्य ऐतिहासिकग्रन्थः कः ? (क) राजतरङ्गिणी  (ख) शाकुन्तलम् (ग) विक्रमाङ्कदेवचरितम्

ഈയാഴ്ചയിലെ വിജയി

RAMJYOTHIS

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Ramjyothis
  • Rajalakshmi A
  • Remadevi A
  • Dawn Jose
  • Adidev C S
  • Bibin Mathews
  • Rohini P G
  • Jyothi Illikkal
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM -07-07-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. त्वम् अम्बा ——। (क) अस्ति (ख) अस्मि (ग) असि
  2. अहं धनिकः ——-। (क) अस्ति (ख) अस्मि (ग) असि
  3.   ——— नमथ । (क) त्वम् (ख) यूयम् (ग) वयम्
  4. आवां मित्रे ——–। (क) स्तः (ख) स्वः (ग) स्थः
  5. एते याने ———-। (क)  चलन्ति (ख) चलतः (ग) चलामः
  6. वयं पुस्तकानि  ———-। (क) क्रीणन्ति (ख) क्रीणीथ (ग) क्रीणीमः
  7. पण्डिताः  कार्यं कर्तुं   ———–। (क) शक्नुवन्ति (ख) शक्नुथ (ग) शक्नुमः
  8. आवां भाषणं ————। शृणुतः (ख) शृणुथः  (ग) शृण्वः
  9. ते स्यूतं ———-। (क) गृह्णन्ति (ख) गृह्णीथ (ग) गृह्णीमः
  10. भवन्तः भोजनं ————-। (क) ददाति (ख) ददति (ग) दद्मः

ഈയാഴ്ചയിലെ വിജയി

DILKRISHNA  C S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • DILKRISHNA  C S
  • K S LEENA
  • ADIDEV C S
  • SANDEEP K S
  • DAWN JOSE
  • SETHULAKSHMI NARAYANAN

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 30-06-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. जननी ———स्निह्यति।(क) पुत्रीषु (ख) पुत्र्यः (ग) पुत्रैः
  2. रुग्णः  ——- विश्वासं करोति। (क) वैद्यस्य (ख) वैद्येन (ग) वैद्ये
  3.  अम्बायाः ——– प्रीतिः अस्ति। (क) पुत्रः (ख) पुत्रे (ग) पुत्रस्य
  4. पाचकः ——– निपुणः । (क) पाककार्ये (ख) पाककार्यस्य (ग) पाककार्याय
  5. प्रजानां ——— अादरः ।(क) नृपेषु (ख) नृपाः (ग) नृपैः
  6. ——— पुरतः उद्यानम् अस्ति । (क) ग़ृहे (ख) गृहस्य (ग) गृहात्
  7.  ——— पृष्ठतः  आसन्दः । (क) उत्पीठिकायाः (ख) उत्पीठिकातः (ग) उत्पीठिकायाम्
  8.  ——- अन्तः धनम् अस्ति। (क) स्यूते (ख) स्यूतस्य (ग) स्यूतेन
  9. कंसः  ——– क्रुध्यति। (क) कृष्णेन (ख) कृष्णात् (ग) कृष्णाय
  10. भिक्षुकः ———-  असूयति। (क) धनिकेभ्यः (ख) धनिकैः (ग) धनिकाः

ഈയാഴ്ചയിലെ വിജയി

K.S.Leena, Pandalam,Pathanamthitta.

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • K.S.Leena, Pandalam,Pathanamthitta
  • Sneha K HSS Sreekrishnapuram
  • Rajakrishnan Sreekrishnapuram
  • Remadevi A
  • Rajalakshmi A
  • Vijayan V Pattambi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 23-06-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. बि़डालः गृहं ——–दुग्धं पिबति ।(क) प्रविश्य (ख) प्रवेष्टुं  (ग) प्रविश
  2. भक्तः ——– मन्दिरं गच्छति।(क) स्नाति (ख) स्नात्वा (ग) स्नानेन
  3. छात्रः ——- विद्यालयं गच्छति। (क) पठने (ख) पठितुं (ग) पठति
  4. हंसः सरोवरं ———-। (क) गतवत् (ख) गतवती (ग) गतवान्
  5. वनिता आभरणानि ———-। (क) धृतवती (ख) धृतवत्यः (ग) धृतवत्
  6. वयं चित्रं ——–।  (क) दृष्टवान् (ख) दृष्टवन्तौ (ग) दृष्टवन्तः
  7. त्वं कुत्र ———-।(क)  गतवान्  (ख) गतवन्तौ (ग) गतवन्तः
  8. ते बालिके  फलं ——–। (क) खादिष्यति (ख) खादिष्यतः (ग) खादिष्यन्ति
  9. आवां जलं ——–। (क) पास्यामि (ख) पास्यामः (ग) पास्यावः
  10. यूयं सूचनां ———-। (क) पठिष्यथ (ख) पठिष्यन्ति (ग) पठिष्यामः

ഈയാഴ്ചയിലെ വിജയി

Ramjyothis

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Ramjyothis
  • Dawn Jose
  • Sreedevi
  • Leena K S
  • Remadevi A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 16-06-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. २०१८ फिफा वेल्ट कप्प् फुट्बोल्(Fifa World Cup Football) कुत्र प्रचलति ?(क) रष्या (ख) भारतम् (ग) जक्कार्ता
  2. २०१८ एष्यन् गेयिम्स् (Asian Games) कुत्र प्रचलति ?  (क) रष्या (ख) भारतम् (ग) जक्कार्ता
  3. वृष्टिजलसम्भरणाय केरल सर्वकारस्य पद्धतिः——-। (क) मेघ (ख) वर्षा  (ग) जल
  4. तेलङ्काना राज्यस्य प्रथमः मुख्यमन्त्रिः ——–। (क) चन्द्रबाबु नायिटु (ख) चन्द्रशेखर् रावू (ग) कृष्णरावू
  5. केरलस्य प्रथम डिजिटल् पञ्चायत्त् ——–। (क) पाम्पाकुटा (ख) कालटी (ग) नेटुम्पाश्शेरी
  6. भारतस्य प्रथमा शिशुसौहृदजिल्ला ——-। (क) कासरगोड् (ख) कोल्लम् (ग) एरणाकुलम्
  7. भारतस्य प्रथमं जैवकृषिराज्यम् ———-। (क) मिस्सोराम् (ख) मेघालया (ग) सिक्किम्
  8. अधोदत्तेषु मध्यमपुरुषैकवचनं रूपम् ——–। (क) पठति (ख) पठसि (ग) पठामि
  9. त्वं कार्यं ——-। (क) कुरु (ख) करोति (ग) कुरुत
  10. श्वः वृष्टिः ———। (क) भवति (ख) भविष्यति (ग) भवतः

ഈയാഴ്ചയിലെ വിജയി

REJANI A G

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • REJANI A G
  • GAYATHRI A B
  • Rajalakshmi A

9 ശരിയുത്തരങ്ങള്‍

  • Remadevi A
  • Rejani T M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 09-06-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. बालकः ——– गच्छति ।(क) विद्यालयः (ख) विद्यालयस्य (ग) विद्यालयम्
  2. वैदेशिकाः ———– भारतं द्रष्टुम् आगच्छन्ति । (क) विमानम् (ख) विमानात् (ग) विमानेन
  3. एते बालिके ग्रामं ——–। (क) गच्छति (ख) गच्छतः (ग) गच्छन्ति
  4. अहं संस्कृतेन ———-। (क) वदति (ख) वदामि (ग) वदसि
  5. माता ——–धनं ददाति । (क) पुत्राय (ख) पुत्रात् (ग) पुत्रः
  6. स्वस्ति ———। (क) प्रजानाम् (ख) प्रजाभ्यः (ग) प्रजाः 
  7. ———- फलानि पतन्ति । (क) वृक्षात् (ख) वृक्षे (ग) वृक्षाः 
  8. भवती ——— बिभेति । (क) कस्य (ख) किम् (ग) कस्मात्
  9.  ——— पूर्वं शनिवासरः । (क) रविवासरस्य (ख) रविवासरम् (ग) रविवासरात्
  10.  ——— जलम् अस्ति ।(क) कूपे (ख) कूपात् (ग) कूपः 

ഈയാഴ്ചയിലെ വിജയി

GAYATHRI A B

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • GAYATHRI A B
  • Anithakumari
  • Sangeetha Sandeep
  • Dilkrishna C S
  • Rejani P G
  • Remadevi A
  • Sridevi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 02-06-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. भासनाटकेषु महाभारतकथाश्रितनाटकं किम् ? (क) प्रतिज्ञायौगन्धरायणम् (ख) अभिषेकनाटकम् (ग) मध्यमव्यायोगः
  2. अभिज्ञानशाकुन्तले विदूषकः कः ? (क) माढव्यः (ख) वसन्तकः (ग) मैत्रेय़ः
  3. ” पुरूरवस् ” कस्मिन् नाटके नायकः ? (क) विक्रमोर्वशीयम् (ख) मृच्छकटिकम् (ग) अभिज्ञानशाकुन्तलम्
  4. ” रत्नावली ” नाटकस्य कर्ता कः ? (क) मुरारिः (ख) जयदेवः (ग) श्रीहर्षः
  5.  ” वेणीसंहारम् ” नाटके कस्याः वेण्याः संहारः भवति ? (क) सुभद्रायाः (ख) द्रौपद्याः (ग) गान्धार्याः 
  6. भट्टनायकस्य प्रसिद्धं नाटकं भवति ———। (क) मुद्राराक्षसम् (ख) वेणीसंहारम् (ग) मृच्छकटिकम्
  7.  ” अच्छोदसरोवरम् ” कस्मिन् ग्रन्थे प्रतिपादितं भवति ? (क) हर्षचरितम् (ख) किरातार्जुनीयम् (ग) कादम्बरी 
  8.  वयं चित्रं ———। (क) पश्यन्ति (ख) पश्यामः (ग) पश्यथ
  9.  ——— पायसं पिबथ । (क) वयम् (ख) ते (ग) यूयम्
  10.  वृक्षे  ——- सन्ति ।(क) फलम् (ख) फलानि (ग) फले

ഈയാഴ്ചയിലെ വിജയി

REMADEVI A

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • REMADEVI A
  • ANITHAKUMARI Kottayam.
  • ADIDEV C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 26-05-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. सः गृहम् ———। (क) अगच्छत्  (ख) अगच्छम् (ग) अगच्छः
  2. ——– रावणः हतः । (क) रामस्य  (ख) रामेण  (ग) रामाय
  3. छात्राः ——– पठन्ति । (क) विद्यालयं  (ख) विद्यालयः (ग) विद्यालये
  4. यूयं संस्कृतं ——–। (क) पठन्ति (ख) पठामः (ग) पठथ
  5. माता ———- पायसं ददाति। (क) पुत्राय (ख) पुत्रस्य (ग) पुत्रात्
  6.  ———— पतितं तोयं सागरं प्रति गच्छति । (क) आकाशस्य (ख) आकाशात् (ग) आकाशे
  7. ———–भूषणं दानम् । (क) हस्तस्य (ख) हस्तः (ग) हस्तेन
  8. मम——– पञ्चजनाः सन्ति । (क) गृहात् (ख) गृहस्य (ग) गृहे
  9. रामस्य ——— नाम दशरथः । (क) पिता (ख) पितुः (ग) पित्रा
  10. ——– कर्म  काव्यम् । (क) कवेः  (ख) कविना (ग) कविः

ഈയാഴ്ചയിലെ വിജയി

REJI K. R, Kodungallur

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  • REJI K. R, Kodungallur
  • Bushara V P, GUPS, Kannur
  • Remadevi A, NHSS Irinjalakuda
  • Amarnath K V, Kerala Varma College, TSR
  • Archana K V, Kannur
  • Smitha SKHS Mattathur
  • Sijoy E A, SNVHSS, Aloor
  • Raji V A, RHS, Thumbur
  • Sujatha, GHSS, Chembuchira
  • Anjana S Nair
  • Priya A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 19-05-2018

 

प्रश्नोत्तरम्।

 

 

 

  1.  स्कन्धपुराणे कति श्लोकाः सन्ति ? (क) ८१००० (ख) ८२००० (ग) ८३०००
  2. ” सर्वं खल्विदं ब्रह्म ” (क) छान्दोग्योपनिषद् (ख) कठोपनिषद् (ग) ईशावास्योपनिषद्
  3. ” रीतिरात्मा काव्यस्य ”  (क) मम्मटस्य (ख) कुन्तकस्य (ग) वामनस्य
  4. ए आर् राजराजवर्मणः तूलिकानाम किम् ? (क) केरलव्यासः (ख) केरलकालिदासः (ग) केरलपाणिनिः
  5. ” पद्मावती ” कस्मिन् भासनाटके नायिका भवति ? (क) स्वप्नावासवदत्ते (ख) ऊरुभङ्गे (ग) मध्यमव्यायोगे
  6. कास्मीरदेशे संजातः आलङ्कारिकः कः ?  (क) दण्डिः (ख) वामनः (ग) आनन्दवर्धनः
  7. आस्तिकदर्शनेषु एकम् (क) बौद्धम्  (ख) मीमांसा (ग) चार्वाकम्
  8. ” गुर्वाष्टकस्य ” कर्ता कः ?  (क) श्रीनारायणगुरुः (ख) शङ्कराचार्यः (ग) चट्टम्पिस्वामी
  9. चतुर्विधपुरुषार्थेषु परमपुरुषार्थः कः ? (क) धर्मः (ख) अर्थः (ग) मोक्षः
  10. आकाशस्य गुणः कः?  (क) रूपः (ख) रसः (ग) शब्दः 

ഈയാഴ്ചയിലെ വിജയി

ASA T.V

“അഭിനന്ദനങ്ങള്‍”