PRASNOTHARAM – 19-05-2018

 

प्रश्नोत्तरम्।

 

 

 

  1.  स्कन्धपुराणे कति श्लोकाः सन्ति ? (क) ८१००० (ख) ८२००० (ग) ८३०००
  2. ” सर्वं खल्विदं ब्रह्म ” (क) छान्दोग्योपनिषद् (ख) कठोपनिषद् (ग) ईशावास्योपनिषद्
  3. ” रीतिरात्मा काव्यस्य ”  (क) मम्मटस्य (ख) कुन्तकस्य (ग) वामनस्य
  4. ए आर् राजराजवर्मणः तूलिकानाम किम् ? (क) केरलव्यासः (ख) केरलकालिदासः (ग) केरलपाणिनिः
  5. ” पद्मावती ” कस्मिन् भासनाटके नायिका भवति ? (क) स्वप्नावासवदत्ते (ख) ऊरुभङ्गे (ग) मध्यमव्यायोगे
  6. कास्मीरदेशे संजातः आलङ्कारिकः कः ?  (क) दण्डिः (ख) वामनः (ग) आनन्दवर्धनः
  7. आस्तिकदर्शनेषु एकम् (क) बौद्धम्  (ख) मीमांसा (ग) चार्वाकम्
  8. ” गुर्वाष्टकस्य ” कर्ता कः ?  (क) श्रीनारायणगुरुः (ख) शङ्कराचार्यः (ग) चट्टम्पिस्वामी
  9. चतुर्विधपुरुषार्थेषु परमपुरुषार्थः कः ? (क) धर्मः (ख) अर्थः (ग) मोक्षः
  10. आकाशस्य गुणः कः?  (क) रूपः (ख) रसः (ग) शब्दः 

ഈയാഴ്ചയിലെ വിജയി

ASA T.V

“അഭിനന്ദനങ്ങള്‍”

 

One Response to PRASNOTHARAM – 19-05-2018

  1. Asa tv says:

    1. ८१०००
    2. छान्दोग्योपनिषद्
    3. वामनस्य
    4. केरलपाणिनिः
    5. स्वप्नावासवदत्ते
    6. आनन्दवर्धनः
    7. मीमांसा
    8. शङ्कराचार्यः
    9. मोक्षः
    10.शब्दः

Leave a Reply

Your email address will not be published. Required fields are marked *